Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 2:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 anantara.m herod jyotirvidbhiraatmaana.m prava ncita.m vij naaya bh.r"sa.m cukopa; apara.m jyotirvvidbhyastena vini"scita.m yad dina.m taddinaad ga.nayitvaa dvitiiyavatsara.m pravi.s.taa yaavanto baalakaa asmin baitlehamnagare tatsiimamadhye caasan, lokaan prahitya taan sarvvaan ghaatayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অনন্তৰং হেৰোদ্ জ্যোতিৰ্ৱিদ্ভিৰাত্মানং প্ৰৱঞ্চিতং ৱিজ্ঞায ভৃশং চুকোপ; অপৰং জ্যোতিৰ্ৱ্ৱিদ্ভ্যস্তেন ৱিনিশ্চিতং যদ্ দিনং তদ্দিনাদ্ গণযিৎৱা দ্ৱিতীযৱৎসৰং প্ৰৱিষ্টা যাৱন্তো বালকা অস্মিন্ বৈৎলেহম্নগৰে তৎসীমমধ্যে চাসন্, লোকান্ প্ৰহিত্য তান্ সৰ্ৱ্ৱান্ ঘাতযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অনন্তরং হেরোদ্ জ্যোতির্ৱিদ্ভিরাত্মানং প্রৱঞ্চিতং ৱিজ্ঞায ভৃশং চুকোপ; অপরং জ্যোতির্ৱ্ৱিদ্ভ্যস্তেন ৱিনিশ্চিতং যদ্ দিনং তদ্দিনাদ্ গণযিৎৱা দ্ৱিতীযৱৎসরং প্রৱিষ্টা যাৱন্তো বালকা অস্মিন্ বৈৎলেহম্নগরে তৎসীমমধ্যে চাসন্, লোকান্ প্রহিত্য তান্ সর্ৱ্ৱান্ ঘাতযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အနန္တရံ ဟေရောဒ် ဇျောတိရွိဒ္ဘိရာတ္မာနံ ပြဝဉ္စိတံ ဝိဇ္ဉာယ ဘၖၑံ စုကောပ; အပရံ ဇျောတိရွွိဒ္ဘျသ္တေန ဝိနိၑ္စိတံ ယဒ် ဒိနံ တဒ္ဒိနာဒ် ဂဏယိတွာ ဒွိတီယဝတ္သရံ ပြဝိၐ္ဋာ ယာဝန္တော ဗာလကာ အသ္မိန် ဗဲတ္လေဟမ္နဂရေ တတ္သီမမဓျေ စာသန်, လောကာန် ပြဟိတျ တာန် သရွွာန် ဃာတယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 anantaraM hErOd jyOtirvidbhirAtmAnaM pravanjcitaM vijnjAya bhRzaM cukOpa; aparaM jyOtirvvidbhyastEna vinizcitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviSTA yAvantO bAlakA asmin baitlEhamnagarE tatsImamadhyE cAsan, lOkAn prahitya tAn sarvvAn ghAtayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 2:16
21 अन्तरसन्दर्भाः  

anantara.m herod sa.mj nake raaj ni raajya.m "saasati yihuudiiyade"sasya baitlehami nagare yii"sau jaatavati ca, katipayaa jyotirvvuda.h puurvvasyaa di"so yiruu"saalamnagara.m sametya kathayamaasu.h,


ata.h anekasya vilaapasya ninaada: krandanasya ca| "sokena k.rta"sabda"sca raamaayaa.m sa.mni"samyate| svabaalaga.nahetorvai raahel naarii tu rodinii| na manyate prabodhantu yataste naiva manti hi||


tadaanii.m herod raajaa taan jyotirvvido gopanam aahuuya saa taarakaa kadaa d.r.s.taabhavat , tad vini"scayaamaasa|


sa svalaa"nguulena gaganasthanak.satraa.naa.m t.rtiiyaa.m"sam avam.rjya p.rthivyaa.m nyapaatayat| sa eva naago navajaata.m santaana.m grasitum udyatastasyaa.h prasavi.syamaa.naayaa yo.sito .antike .ati.s.that|


mama d.r.s.tigocarasthaa saa naarii pavitralokaanaa.m rudhire.na yii"so.h saak.si.naa.m rudhire.na ca mattaasiit tasyaa dar"sanaat mamaati"sayam aa"scaryyaj naana.m jaata.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्