Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 19:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 kintu yii"suruvaaca, "si"savo madantikam aagacchantu, taan maa vaarayata, etaad.r"saa.m "si"suunaameva svargaraajya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु यीशुरुवाच, शिशवो मदन्तिकम् आगच्छन्तु, तान् मा वारयत, एतादृशां शिशूनामेव स्वर्गराज्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু যীশুৰুৱাচ, শিশৱো মদন্তিকম্ আগচ্ছন্তু, তান্ মা ৱাৰযত, এতাদৃশাং শিশূনামেৱ স্ৱৰ্গৰাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু যীশুরুৱাচ, শিশৱো মদন্তিকম্ আগচ্ছন্তু, তান্ মা ৱারযত, এতাদৃশাং শিশূনামেৱ স্ৱর্গরাজ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ယီၑုရုဝါစ, ၑိၑဝေါ မဒန္တိကမ် အာဂစ္ဆန္တု, တာန် မာ ဝါရယတ, ဧတာဒၖၑာံ ၑိၑူနာမေဝ သွရ္ဂရာဇျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu yIzuruvAca, zizavO madantikam Agacchantu, tAn mA vArayata, EtAdRzAM zizUnAmEva svargarAjyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 19:14
18 अन्तरसन्दर्भाः  

etasminneva samaye yii"su.h punaruvaaca, he svargap.rthivyorekaadhipate pitastva.m j naanavato vidu.sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa.m dhanya.m vadaami|


yu.smaanaha.m satya.m braviimi, yuuya.m manovinimayena k.sudrabaalavat na santa.h svargaraajya.m prave.s.tu.m na "saknutha|


tata.h sa te.saa.m gaatre.su hasta.m datvaa tasmaat sthaanaat pratasthe|


dharmmakaara.naat taa.ditaa manujaa dhanyaa, yasmaat svargiiyaraajye te.saamadhikaro vidyate|


abhimaanahiinaa janaa dhanyaa.h, yataste svargiiyaraajyam adhikari.syanti|


yii"sustad d.r.s.tvaa krudhyan jagaada, mannika.tam aagantu.m "si"suun maa vaarayata, yata etaad.r"saa ii"svararaajyaadhikaari.na.h|


yu.smaanaha.m yathaartha.m vacmi, ya.h ka"scit "si"suvad bhuutvaa raajyamii"svarasya na g.rhliiyaat sa kadaapi tadraajya.m prave.s.tu.m na "saknoti|


he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्