Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 ya.h ka"scid etasya k.sudrabaalakasya samamaatmaana.m namriikaroti, saeva svargaraajaye "sre.s.tha.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यः कश्चिद् एतस्य क्षुद्रबालकस्य सममात्मानं नम्रीकरोति, सएव स्वर्गराजये श्रेष्ठः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যঃ কশ্চিদ্ এতস্য ক্ষুদ্ৰবালকস্য সমমাত্মানং নম্ৰীকৰোতি, সএৱ স্ৱৰ্গৰাজযে শ্ৰেষ্ঠঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যঃ কশ্চিদ্ এতস্য ক্ষুদ্রবালকস্য সমমাত্মানং নম্রীকরোতি, সএৱ স্ৱর্গরাজযে শ্রেষ্ঠঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယး ကၑ္စိဒ် ဧတသျ က္ၐုဒြဗာလကသျ သမမာတ္မာနံ နမြီကရောတိ, သဧဝ သွရ္ဂရာဇယေ ၑြေၐ္ဌး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yaH kazcid Etasya kSudrabAlakasya samamAtmAnaM namrIkarOti, saEva svargarAjayE zrESThaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:4
13 अन्तरसन्दर्भाः  

tadaanii.m "si.syaa yii"so.h samiipamaagatya p.r.s.tavanta.h svargaraajye ka.h "sre.s.tha.h?


yu.smaanaha.m satya.m braviimi, yuuya.m manovinimayena k.sudrabaalavat na santa.h svargaraajya.m prave.s.tu.m na "saknutha|


ya.h ka"scid etaad.r"sa.m k.sudrabaalakameka.m mama naamni g.rhlaati, sa maameva g.rhlaati|


kintu yu.smaaka.m madhye na tathaa bhavi.syati, yu.smaaka.m madhye ya.h praadhaanya.m vaa nchati sa yu.smaaka.m sevako bhavi.syati,


kintu te niruttaraastasthu ryasmaatte.saa.m ko mukhya iti vartmaani te.anyonya.m vyavadanta|


ya.h ka"scit svamunnamayati sa namayi.syate, kintu ya.h ka"scit sva.m namayati sa unnamayi.syate|


yo jano mama naamnaasya baalaasyaatithya.m vidadhaati sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati sa mama prerakasyaatithya.m vidadhaati, yu.smaaka.m madhyeya.h sva.m sarvvasmaat k.sudra.m jaaniite sa eva "sre.s.tho bhavi.syati|


prabho.h samak.sa.m namraa bhavata tasmaat sa yu.smaan ucciikari.syati|


he yuvaana.h, yuuyamapi praaciinalokaanaa.m va"syaa bhavata sarvve ca sarvve.saa.m va"siibhuuya namrataabhara.nena bhuu.sitaa bhavata, yata.h,aatmaabhimaanilokaanaa.m vipak.so bhavatii"svara.h| kintu tenaiva namrebhya.h prasaadaad diiyate vara.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्