Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 18:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 kintu yadi na "s.r.noti, tarhi dvaabhyaa.m tribhi rvaa saak.siibhi.h sarvva.m vaakya.m yathaa ni"scita.m jaayate, tadartham eka.m dvau vaa saak.si.nau g.rhiitvaa yaahi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु यदि न शृणोति, तर्हि द्वाभ्यां त्रिभि र्वा साक्षीभिः सर्व्वं वाक्यं यथा निश्चितं जायते, तदर्थम् एकं द्वौ वा साक्षिणौ गृहीत्वा याहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু যদি ন শৃণোতি, তৰ্হি দ্ৱাভ্যাং ত্ৰিভি ৰ্ৱা সাক্ষীভিঃ সৰ্ৱ্ৱং ৱাক্যং যথা নিশ্চিতং জাযতে, তদৰ্থম্ একং দ্ৱৌ ৱা সাক্ষিণৌ গৃহীৎৱা যাহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু যদি ন শৃণোতি, তর্হি দ্ৱাভ্যাং ত্রিভি র্ৱা সাক্ষীভিঃ সর্ৱ্ৱং ৱাক্যং যথা নিশ্চিতং জাযতে, তদর্থম্ একং দ্ৱৌ ৱা সাক্ষিণৌ গৃহীৎৱা যাহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု ယဒိ န ၑၖဏောတိ, တရှိ ဒွါဘျာံ တြိဘိ ရွာ သာက္ၐီဘိး သရွွံ ဝါကျံ ယထာ နိၑ္စိတံ ဇာယတေ, တဒရ္ထမ် ဧကံ ဒွေါ် ဝါ သာက္ၐိဏော် ဂၖဟီတွာ ယာဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu yadi na zRNOti, tarhi dvAbhyAM tribhi rvA sAkSIbhiH sarvvaM vAkyaM yathA nizcitaM jAyatE, tadartham EkaM dvau vA sAkSiNau gRhItvA yAhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 18:16
10 अन्तरसन्दर्भाः  

dvayo rjanayo.h saak.sya.m graha.niiya.m bhavatiiti yu.smaaka.m vyavasthaagranthe likhitamasti|


etatt.rtiiyavaaram aha.m yu.smatsamiipa.m gacchaami tena sarvvaa kathaa dvayostrayaa.naa.m vaa saak.si.naa.m mukhena ni"sce.syate|


dvau triin vaa saak.si.no vinaa kasyaacit praaciinasya viruddham abhiyogastvayaa na g.rhyataa.m|


ya.h ka"scit muusaso vyavasthaam avamanyate sa dayaa.m vinaa dvayostis.r.naa.m vaa saak.si.naa.m pramaa.nena hanyate,


pa"scaat mama dvaabhyaa.m saak.sibhyaa.m mayaa saamarthya.m daayi.syate taavu.s.tralomajavastraparihitau .sa.s.thyadhikadvi"sataadhikasahasradinaani yaavad bhavi.syadvaakyaani vadi.syata.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्