Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 16:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 yato ya.h praa.naan rak.situmicchati, sa taan haarayi.syati, kintu yo madartha.m nijapraa.naan haarayati, sa taan praapsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यतो यः प्राणान् रक्षितुमिच्छति, स तान् हारयिष्यति, किन्तु यो मदर्थं निजप्राणान् हारयति, स तान् प्राप्स्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যতো যঃ প্ৰাণান্ ৰক্ষিতুমিচ্ছতি, স তান্ হাৰযিষ্যতি, কিন্তু যো মদৰ্থং নিজপ্ৰাণান্ হাৰযতি, স তান্ প্ৰাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যতো যঃ প্রাণান্ রক্ষিতুমিচ্ছতি, স তান্ হারযিষ্যতি, কিন্তু যো মদর্থং নিজপ্রাণান্ হারযতি, স তান্ প্রাপ্স্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယတော ယး ပြာဏာန် ရက္ၐိတုမိစ္ဆတိ, သ တာန် ဟာရယိၐျတိ, ကိန္တု ယော မဒရ္ထံ နိဇပြာဏာန် ဟာရယတိ, သ တာန် ပြာပ္သျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yatO yaH prANAn rakSitumicchati, sa tAn hArayiSyati, kintu yO madarthaM nijaprANAn hArayati, sa tAn prApsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 16:25
10 अन्तरसन्दर्भाः  

ya.h svapraa.naanavati, sa taan haarayi.syate, yastu matk.rte svapraa.naan haarayati, sa taanavati|


maanu.so yadi sarvva.m jagat labhate nijapra.naan haarayati, tarhi tasya ko laabha.h? manujo nijapraa.naanaa.m vinimayena vaa ki.m daatu.m "saknoti?


yato ya.h ka"scit svapraa.na.m rak.situmicchati sa ta.m haarayi.syati, kintu ya.h ka"scin madartha.m susa.mvaadaartha nca praa.na.m haarayati sa ta.m rak.si.syati|


ya.h praa.naan rak.situ.m ce.s.ti.syate sa praa.naan haarayi.syati yastu praa.naan haarayi.syati saeva praa.naan rak.si.syati|


yo janeा nijapraa.naan priyaan jaanaati sa taan haarayi.syati kintu yeा jana ihaloke nijapraa.naan apriyaan jaanaati seाnantaayu.h praaptu.m taan rak.si.syati|


me.savatsasya raktena svasaak.syavacanena ca| te tu nirjitavantasta.m na ca sneham akurvvata| praa.no.svapi svakiiye.su mara.nasyaiva sa"nka.te|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्