Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tadaa sa pratyavadat, israayelgotrasya haaritame.saan vinaa kasyaapyanyasya samiipa.m naaha.m pre.sitosmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तदा स प्रत्यवदत्, इस्रायेल्गोत्रस्य हारितमेषान् विना कस्याप्यन्यस्य समीपं नाहं प्रेषितोस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তদা স প্ৰত্যৱদৎ, ইস্ৰাযেল্গোত্ৰস্য হাৰিতমেষান্ ৱিনা কস্যাপ্যন্যস্য সমীপং নাহং প্ৰেষিতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তদা স প্রত্যৱদৎ, ইস্রাযেল্গোত্রস্য হারিতমেষান্ ৱিনা কস্যাপ্যন্যস্য সমীপং নাহং প্রেষিতোস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တဒါ သ ပြတျဝဒတ်, ဣသြာယေလ္ဂောတြသျ ဟာရိတမေၐာန် ဝိနာ ကသျာပျနျသျ သမီပံ နာဟံ ပြေၐိတောသ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tadA sa pratyavadat, isrAyElgOtrasya hAritamESAn vinA kasyApyanyasya samIpaM nAhaM prESitOsmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:24
13 अन्तरसन्दर्भाः  

kintu yii"sustaa.m kimapi noktavaan, tata.h "si.syaa aagatya ta.m nivedayaamaasu.h, e.saa yo.sid asmaaka.m pa"scaad uccairaahuuyaagacchati, enaa.m vis.rjatu|


yato yu.smaanaha.m tathya.m braviimi, svarge te.saa.m duutaa mama svargasthasya pituraasya.m nitya.m pa"syanti| eva.m ye ye haaritaastaan rak.situ.m manujaputra aagacchat|


anya nca manujaan vyaakulaan arak.sakame.saaniva ca tyaktaan niriik.sya te.su kaaru.nika.h san "si.syaan avadat,


tata.h pauैlabar.nabbaavak.sobhau kathitavantau prathama.m yu.smaaka.m sannidhaavii"svariiyakathaayaa.h pracaara.nam ucitamaasiit kintu.m tadagraahyatvakara.nena yuuya.m svaan anantaayu.so.ayogyaan dar"sayatha, etatkaara.naad vayam anyade"siiyalokaanaa.m samiipa.m gacchaama.h|


yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्