Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 15:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 yii"sunaa prokta.m, yuuyamadya yaavat kimabodhaa.h stha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यीशुना प्रोक्तं, यूयमद्य यावत् किमबोधाः स्थ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যীশুনা প্ৰোক্তং, যূযমদ্য যাৱৎ কিমবোধাঃ স্থ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যীশুনা প্রোক্তং, যূযমদ্য যাৱৎ কিমবোধাঃ স্থ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယီၑုနာ ပြောက္တံ, ယူယမဒျ ယာဝတ် ကိမဗောဓား သ္ထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yIzunA prOktaM, yUyamadya yAvat kimabOdhAH stha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 15:16
15 अन्तरसन्दर्भाः  

yii"sunaa te p.r.s.taa yu.smaabhi.h kimetaanyaakhyaanaanyabudhyanta? tadaa te pratyavadan, satya.m prabho|


tato yii"su rlokaan aahuuya proktavaan, yuuya.m "srutvaa budhyadhba.m|


tadaa pitarasta.m pratyavadat, d.r.s.taantamimamasmaan bodhayatu|


kathaamimaa.m ki.m na budhyadhbe ? yadaasya.m previ"sati, tad udare patan bahirniryaati,


tasmaat phiruu"sinaa.m siduukinaa nca ki.nva.m prati saavadhaanaasti.s.thata, kathaamimaam aha.m puupaanadhi naakathaya.m, etad yuuya.m kuto na budhyadhve?


yu.smaabhi.h kimadyaapi na j naayate? pa ncabhi.h puupai.h pa ncasahasrapuru.se.su bhojite.su bhak.syocchi.s.tapuur.naan kati .dalakaan samag.rhliita.m;


yataste manasaa.m kaa.thinyaat tat puupiiyam aa"scaryya.m karmma na viviktavanta.h|


tasmaat sa taan jagaada yuuyamapi kimetaad.rgabodhaa.h? kimapi dravya.m baahyaadantara.m pravi"sya naramamedhya.m karttaa.m na "saknoti kathaamimaa.m ki.m na budhyadhve?


kintu tatkathaa.m te naabudhyanta pra.s.tu nca bibhya.h|


etasyaa.h kathaayaa abhipraaya.m ki ncidapi te boddhu.m na "seku.h te.saa.m nika.te.aspa.s.tatavaat tasyaitaasaa.m kathaanaam aa"saya.m te j naatu.m na "seku"sca|


atha tebhya.h "saastrabodhaadhikaara.m datvaavadat,


kintu te taa.m kathaa.m na bubudhire, spa.s.tatvaabhaavaat tasyaa abhipraayaste.saa.m bodhagamyo na babhuuva; tasyaa aa"saya.h ka ityapi te bhayaat pra.s.tu.m na "seku.h|


yato yuuya.m yadyapi samayasya diirghatvaat "sik.sakaa bhavitum a"sak.syata tathaapii"svarasya vaakyaanaa.m yaa prathamaa var.namaalaa taamadhi "sik.saapraapti ryu.smaaka.m punaraava"syakaa bhavati, tathaa ka.thinadravye nahi kintu dugdhe yu.smaaka.m prayojanam aaste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्