Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 14:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 tadaa sa yaaminyaa"scaturthaprahare padbhyaa.m vrajan te.saamantika.m gatavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा स यामिन्याश्चतुर्थप्रहरे पद्भ्यां व्रजन् तेषामन्तिकं गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা স যামিন্যাশ্চতুৰ্থপ্ৰহৰে পদ্ভ্যাং ৱ্ৰজন্ তেষামন্তিকং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা স যামিন্যাশ্চতুর্থপ্রহরে পদ্ভ্যাং ৱ্রজন্ তেষামন্তিকং গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ သ ယာမိနျာၑ္စတုရ္ထပြဟရေ ပဒ္ဘျာံ ဝြဇန် တေၐာမန္တိကံ ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA sa yAminyAzcaturthapraharE padbhyAM vrajan tESAmantikaM gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 14:25
11 अन्तरसन्दर्भाः  

kutra yaame stena aagami.syatiiti ced g.rhastho j naatum a"sak.syat, tarhi jaagaritvaa ta.m sandhi.m karttitum avaarayi.syat tad jaaniita|


g.rhapati.h saaya.mkaale ni"siithe vaa t.rtiiyayaame vaa praata.hkaale vaa kadaagami.syati tad yuuya.m na jaaniitha;


atha sammukhavaatavahanaat "si.syaa naava.m vaahayitvaa pari"sraantaa iti j naatvaa sa ni"saacaturthayaame sindhuupari padbhyaa.m vrajan te.saa.m samiipametya te.saamagre yaatum udyata.h|


yadi dvitiiye t.rtiiye vaa prahare samaagatya tathaiva pa"syati, tarhi taeva daasaa dhanyaa.h|


tataste vaahayitvaa dvitraan kro"saan gataa.h pa"scaad yii"su.m jaladherupari padbhyaa.m vrajanta.m naukaantikam aagacchanta.m vilokya traasayuktaa abhavan


sa svakare.na vistiir.nameka.m k.suudragrantha.m dhaarayati, dak.si.nacara.nena samudre vaamacara.nena ca sthale ti.s.thati|


apara.m samudramedinyosti.s.than yo duuto mayaa d.r.s.ta.h sa gagana.m prati svadak.si.nakaramutthaapya


apara.m svargaad yasya ravo mayaa"sraavi sa puna rmaa.m sambhaa.syaavadat tva.m gatvaa samudramedinyosti.s.thato duutasya karaat ta.m vistiir.na.m k.sudragrantha.m g.rhaa.na,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्