Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:51 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

51 yii"sunaa te p.r.s.taa yu.smaabhi.h kimetaanyaakhyaanaanyabudhyanta? tadaa te pratyavadan, satya.m prabho|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 यीशुना ते पृष्टा युष्माभिः किमेतान्याख्यानान्यबुध्यन्त? तदा ते प्रत्यवदन्, सत्यं प्रभो।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 যীশুনা তে পৃষ্টা যুষ্মাভিঃ কিমেতান্যাখ্যানান্যবুধ্যন্ত? তদা তে প্ৰত্যৱদন্, সত্যং প্ৰভো|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 যীশুনা তে পৃষ্টা যুষ্মাভিঃ কিমেতান্যাখ্যানান্যবুধ্যন্ত? তদা তে প্রত্যৱদন্, সত্যং প্রভো|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 ယီၑုနာ တေ ပၖၐ္ဋာ ယုၐ္မာဘိး ကိမေတာနျာချာနာနျဗုဓျန္တ? တဒါ တေ ပြတျဝဒန်, သတျံ ပြဘော၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 yIzunA tE pRSTA yuSmAbhiH kimEtAnyAkhyAnAnyabudhyanta? tadA tE pratyavadan, satyaM prabhO|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:51
13 अन्तरसन्दर्भाः  

tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|


maargapaar"sve biijaanyuptaani tasyaartha e.sa.h, yadaa ka"scit raajyasya kathaa.m ni"samya na budhyate, tadaa paapaatmaagatya tadiiyamanasa uptaa.m kathaa.m haran nayati|


tatra rodana.m dantai rdantaghar.sa.na nca bhavi.syata.h|


tadaanii.m sa kathitavaan, nijabhaa.n.daagaaraat naviinapuraatanaani vastuuni nirgamayati yo g.rhastha.h sa iva svargaraajyamadhi "sik.sitaa.h svarva upade.s.taara.h|


kathaamimaa.m ki.m na budhyadhbe ? yadaasya.m previ"sati, tad udare patan bahirniryaati,


tasmaat phiruu"sinaa.m siduukinaa nca ki.nva.m prati saavadhaanaasti.s.thata, kathaamimaam aha.m puupaanadhi naakathaya.m, etad yuuya.m kuto na budhyadhve?


ato yat sarvvanaa"sak.rdgh.r.naarha.m vastu daaniyelbhavi.syadvadinaa prokta.m tad yadaa pu.nyasthaane sthaapita.m drak.syatha, (ya.h pa.thati, sa budhyataa.m)


d.r.s.taanta.m vinaa kaamapi kathaa.m tebhyo na kathitavaan pa"scaan nirjane sa "si.syaan sarvvad.r.s.taantaartha.m bodhitavaan|


tasmaat sa taan jagaada yuuyamapi kimetaad.rgabodhaa.h? kimapi dravya.m baahyaadantara.m pravi"sya naramamedhya.m karttaa.m na "saknoti kathaamimaa.m ki.m na budhyadhve?


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्