Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 anantara.m soparaamekaa.m d.r.s.taantakathaamutthaapya tebhya.h kathitavaan ka"scinmanuja.h sar.sapabiijameka.m niitvaa svak.setra uvaapa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 अनन्तरं सोपरामेकां दृष्टान्तकथामुत्थाप्य तेभ्यः कथितवान् कश्चिन्मनुजः सर्षपबीजमेकं नीत्वा स्वक्षेत्र उवाप।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 অনন্তৰং সোপৰামেকাং দৃষ্টান্তকথামুত্থাপ্য তেভ্যঃ কথিতৱান্ কশ্চিন্মনুজঃ সৰ্ষপবীজমেকং নীৎৱা স্ৱক্ষেত্ৰ উৱাপ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 অনন্তরং সোপরামেকাং দৃষ্টান্তকথামুত্থাপ্য তেভ্যঃ কথিতৱান্ কশ্চিন্মনুজঃ সর্ষপবীজমেকং নীৎৱা স্ৱক্ষেত্র উৱাপ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 အနန္တရံ သောပရာမေကာံ ဒၖၐ္ဋာန္တကထာမုတ္ထာပျ တေဘျး ကထိတဝါန် ကၑ္စိန္မနုဇး သရ္ၐပဗီဇမေကံ နီတွာ သွက္ၐေတြ ဥဝါပ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 anantaraM sOparAmEkAM dRSTAntakathAmutthApya tEbhyaH kathitavAn kazcinmanujaH sarSapabIjamEkaM nItvA svakSEtra uvApa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:31
8 अन्तरसन्दर्भाः  

anantara.m soparaamekaa.m d.r.s.taantakathaamupasthaapya tebhya.h kathayaamaasa; svargiiyaraajya.m taad.r"sena kenacid g.rhasthenopamiiyate, yena sviiyak.setre pra"sastabiijaanyaupyanta|


prabhuruvaaca, yadi yu.smaaka.m sar.sapaikapramaa.no vi"svaasosti tarhi tva.m samuulamutpaa.tito bhuutvaa samudre ropito bhava kathaayaam etasyaam etadu.dumbaraaya kathitaayaa.m sa yu.smaakamaaj naavaho bhavi.syati|


atha sa yiruu"saalama.h samiipa upaati.s.thad ii"svararaajatvasyaanu.s.thaana.m tadaiva bhavi.syatiiti lokairanvabhuuyata, tasmaat sa "srot.rbhya.h punard.r.s.taantakathaam utthaapya kathayaamaasa|


atha lokaanaa.m saak.saat sa imaa.m d.r.s.taantakathaa.m vaktumaarebhe, ka"scid draak.saak.setra.m k.rtvaa tat k.setra.m k.r.siivalaanaa.m haste.su samarpya bahukaalaartha.m duurade"sa.m jagaama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्