Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 13:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 tato g.rhasthasya daaseyaa aagamya tasmai kathayaa ncakru.h, he maheccha, bhavataa ki.m k.setre bhadrabiijaani naupyanta? tathaatve vanyayavasaani k.rta aayan?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततो गृहस्थस्य दासेया आगम्य तस्मै कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততো গৃহস্থস্য দাসেযা আগম্য তস্মৈ কথযাঞ্চক্ৰুঃ, হে মহেচ্ছ, ভৱতা কিং ক্ষেত্ৰে ভদ্ৰবীজানি নৌপ্যন্ত? তথাৎৱে ৱন্যযৱসানি কৃত আযন্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততো গৃহস্থস্য দাসেযা আগম্য তস্মৈ কথযাঞ্চক্রুঃ, হে মহেচ্ছ, ভৱতা কিং ক্ষেত্রে ভদ্রবীজানি নৌপ্যন্ত? তথাৎৱে ৱন্যযৱসানি কৃত আযন্?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတော ဂၖဟသ္ထသျ ဒါသေယာ အာဂမျ တသ္မဲ ကထယာဉ္စကြုး, ဟေ မဟေစ္ဆ, ဘဝတာ ကိံ က္ၐေတြေ ဘဒြဗီဇာနိ နော်ပျန္တ? တထာတွေ ဝနျယဝသာနိ ကၖတ အာယန်?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tatO gRhasthasya dAsEyA Agamya tasmai kathayAnjcakruH, hE mahEccha, bhavatA kiM kSEtrE bhadrabIjAni naupyanta? tathAtvE vanyayavasAni kRta Ayan?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 13:27
17 अन्तरसन्दर्भाः  

kintu k.sa.nadaayaa.m sakalaloke.su supte.su tasya ripuraagatya te.saa.m godhuumabiijaanaa.m madhye vanyayavamabiijaanyuptvaa vavraaja|


tato yadaa biijebhyo.a"nkaraa jaayamaanaa.h ka.ni"saani gh.rtavanta.h; tadaa vanyayavasaanyapi d.r"syamaanaanyabhavan|


tadaanii.m tena te pratigaditaa.h, kenacit ripu.naa karmmadamakaari| daaseyaa.h kathayaamaasu.h, vaya.m gatvaa taanyutpaayya k.sipaamo bhavata.h kiid.r"siicchaa jaayate?


svargaraajyam etaad.r"saa kenacid g.rhasyena sama.m, yo.atiprabhaate nijadraak.saak.setre k.r.sakaan niyoktu.m gatavaan|


he bhraataro yu.smaan vinaye.aha.m yu.smaabhi ryaa "sik.saa labdhaa taam atikramya ye vicchedaan vighnaa.m"sca kurvvanti taan ni"scinuta te.saa.m sa"nga.m varjayata ca|


timathi ryadi yu.smaaka.m samiipam aagacchet tarhi yena nirbhaya.m yu.smanmadhye vartteta tatra yu.smaabhi rmano nidhiiyataa.m yasmaad aha.m yaad.rk so.api taad.rk prabho.h karmma.ne yatate|


tasya sahaayaa vaya.m yu.smaan praarthayaamahe, ii"svarasyaanugraho yu.smaabhi rv.rthaa na g.rhyataa.m|


kintu pracurasahi.s.nutaa kle"so dainya.m vipat taa.danaa kaaraabandhana.m nivaasahiinatva.m pari"sramo jaagara.nam upavasana.m


he vyabhicaari.no vyabhicaari.nya"sca, sa.msaarasya yat maitrya.m tad ii"svarasya "saatravamiti yuuya.m ki.m na jaaniitha? ata eva ya.h ka"scit sa.msaarasya mitra.m bhavitum abhila.sati sa eve"svarasya "satru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्