Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 anyacca manujasuto vi"sraamavaarasyaapi patiraaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अन्यच्च मनुजसुतो विश्रामवारस्यापि पतिरास्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অন্যচ্চ মনুজসুতো ৱিশ্ৰামৱাৰস্যাপি পতিৰাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অন্যচ্চ মনুজসুতো ৱিশ্রামৱারস্যাপি পতিরাস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အနျစ္စ မနုဇသုတော ဝိၑြာမဝါရသျာပိ ပတိရာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 anyacca manujasutO vizrAmavArasyApi patirAstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:8
11 अन्तरसन्दर्भाः  

yo manujasutasya viruddhaa.m kathaa.m kathayati, tasyaaparaadhasya k.samaa bhavitu.m "saknoti, kintu ya.h ka"scit pavitrasyaatmano viruddhaa.m kathaa.m kathayati nehaloke na pretya tasyaaparaadhasya k.samaa bhavitu.m "saknoti|


yato yuunam yathaa tryahoraatra.m b.rhanmiinasya kuk.saavaasiit, tathaa manujaputropi tryahoraatra.m medinyaa madhye sthaasyati|


tato yii"su rjagaada, kro.s.tu.h sthaatu.m sthaana.m vidyate, vihaayaso viha"ngamaanaa.m nii.daani ca santi; kintu manu.syaputrasya "sira.h sthaapayitu.m sthaana.m na vidyate|


kintu medinyaa.m kalu.sa.m k.samitu.m manujasutasya saamarthyamastiiti yuuya.m yathaa jaaniitha, tadartha.m sa ta.m pak.saaghaatina.m gaditavaan, utti.s.tha, nija"sayaniiya.m aadaaya geha.m gaccha|


pa"scaat sa taanavadat manujasuto vi"sraamavaarasyaapi prabhu rbhavati|


mamaagamanakaale yad arthasa.mgraho na bhavet tannimitta.m yu.smaakamekaikena svasampadaanusaaraat sa ncaya.m k.rtvaa saptaahasya prathamadivase svasamiipe ki ncit nik.sipyataa.m|


ye caalabdhavyavasthaastaan yat pratipadye tadartham ii"svarasya saak.saad alabdhavyavastho na bhuutvaa khrii.s.tena labdhavyavastho yo.aha.m so.aham alabdhavyavasthaanaa.m k.rte.alabdhavyavastha ivaabhava.m|


tatra prabho rdine aatmanaavi.s.to .aha.m svapa"scaat tuuriidhvanivat mahaaravam a"srau.sa.m,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्