Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 kintu dayaayaa.m me yathaa priiti rna tathaa yaj nakarmma.ni| etadvacanasyaartha.m yadi yuyam aj naasi.s.ta tarhi nirdo.saan do.si.no naakaar.s.ta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 किन्तु दयायां मे यथा प्रीति र्न तथा यज्ञकर्म्मणि। एतद्वचनस्यार्थं यदि युयम् अज्ञासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 কিন্তু দযাযাং মে যথা প্ৰীতি ৰ্ন তথা যজ্ঞকৰ্ম্মণি| এতদ্ৱচনস্যাৰ্থং যদি যুযম্ অজ্ঞাসিষ্ট তৰ্হি নিৰ্দোষান্ দোষিণো নাকাৰ্ষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 কিন্তু দযাযাং মে যথা প্রীতি র্ন তথা যজ্ঞকর্ম্মণি| এতদ্ৱচনস্যার্থং যদি যুযম্ অজ্ঞাসিষ্ট তর্হি নির্দোষান্ দোষিণো নাকার্ষ্ট|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ကိန္တု ဒယာယာံ မေ ယထာ ပြီတိ ရ္န တထာ ယဇ္ဉကရ္မ္မဏိ၊ ဧတဒွစနသျာရ္ထံ ယဒိ ယုယမ် အဇ္ဉာသိၐ္ဋ တရှိ နိရ္ဒောၐာန် ဒေါၐိဏော နာကာရ္ၐ္ဋ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 kintu dayAyAM mE yathA prIti rna tathA yajnjakarmmaNi| EtadvacanasyArthaM yadi yuyam ajnjAsiSTa tarhi nirdOSAn dOSiNO nAkArSTa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:7
14 अन्तरसन्दर्भाः  

tato yii"su.h pratyavaadiit, yuuya.m dharmmapustakam ii"svariiyaa.m "sakti nca na vij naaya bhraantimanta.h|


ato yuuya.m yaatvaa vacanasyaasyaartha.m "sik.sadhvam, dayaayaa.m me yathaa priiti rna tathaa yaj nakarmma.ni|yato.aha.m dhaarmmikaan aahvaatu.m naagato.asmi kintu mana.h parivarttayitu.m paapina aahvaatum aagato.asmi|


apara.m sarvvaanta.hkara.nai.h sarvvapraa.nai.h sarvvacittai.h sarvva"saktibhi"sca ii"svare premakara.na.m tathaa svamiipavaasini svavat premakara.na nca sarvvebhyo homabalidaanaadibhya.h "sra.s.tha.m bhavati|


yiruu"saalamnivaasinaste.saam adhipataya"sca tasya yii"so.h paricaya.m na praapya prativi"sraamavaara.m pa.thyamaanaanaa.m bhavi.syadvaadikathaanaam abhipraayam abuddhvaa ca tasya vadhena taa.h kathaa.h saphalaa akurvvan|


apara nca yu.smaabhi rdhaarmmikasya da.n.daaj naa hatyaa caakaari tathaapi sa yu.smaan na pratiruddhavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्