Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:45 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

45 tataste tat sthaana.m pravi"sya nivasanti, tena tasya manujasya "se.sada"saa puurvvada"saatotiivaa"subhaa bhavati, ete.saa.m du.s.tava.m"syaanaamapi tathaiva gha.ti.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

45 ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 ততস্তে তৎ স্থানং প্ৰৱিশ্য নিৱসন্তি, তেন তস্য মনুজস্য শেষদশা পূৰ্ৱ্ৱদশাতোতীৱাশুভা ভৱতি, এতেষাং দুষ্টৱংশ্যানামপি তথৈৱ ঘটিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 ততস্তে তৎ স্থানং প্রৱিশ্য নিৱসন্তি, তেন তস্য মনুজস্য শেষদশা পূর্ৱ্ৱদশাতোতীৱাশুভা ভৱতি, এতেষাং দুষ্টৱংশ্যানামপি তথৈৱ ঘটিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တတသ္တေ တတ် သ္ထာနံ ပြဝိၑျ နိဝသန္တိ, တေန တသျ မနုဇသျ ၑေၐဒၑာ ပူရွွဒၑာတောတီဝါၑုဘာ ဘဝတိ, ဧတေၐာံ ဒုၐ္ဋဝံၑျာနာမပိ တထဲဝ ဃဋိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tatastE tat sthAnaM pravizya nivasanti, tEna tasya manujasya zESadazA pUrvvadazAtOtIvAzubhA bhavati, EtESAM duSTavaMzyAnAmapi tathaiva ghaTiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:45
23 अन्तरसन्दर्भाः  

kintu phiruu"sinastat "srutvaa gaditavanta.h, baalsibuubnaamno bhuutaraajasya saahaayya.m vinaa naaya.m bhuutaan tyaajayati|


pa"scaat sa tat sthaanam upasthaaya tat "suunya.m maarjjita.m "sobhita nca vilokya vrajan svatopi du.s.tataraan anyasaptabhuutaan sa"ngina.h karoti|


yu.smaanaha.m tathya.m vacmi yadi yu.smaaka.m sar.sapaikamaatropi vi"svaaso jaayate, tarhi yu.smaabhirasmin "saile tvamita.h sthaanaat tat sthaana.m yaahiiti bruute sa tadaiva cali.syati, yu.smaaka.m kimapyasaadhya nca karmma na sthaasyaati| kintu praarthanopavaasau vinaitaad.r"so bhuuto na tyaajyeta|


ka ncana praapya svato dvigu.nanarakabhaajana.m ta.m kurutha|


he andhapathadar"sakaa yuuya.m ma"sakaan apasaarayatha, kintu mahaa"ngaan grasatha|


apara.m yii"su.h saptaahaprathamadine pratyuu.se "sma"saanaadutthaaya yasyaa.h saptabhuutaastyaajitaastasyai magdaliiniimariyame prathama.m dar"sana.m dadau|


atha sa ta.m p.r.s.tavaan kinte naama? tena pratyukta.m vayamaneke .asmastato.asmannaama baahinii|


tatk.sa.nam apagatya svasmaadapi durmmatiin aparaan saptabhuutaan sahaanayati te ca tadg.rha.m pavi"sya nivasanti| tasmaat tasya manu.syasya prathamada"saata.h "se.sada"saa du.hkhataraa bhavati|


yata.h kevala.m raktamaa.msaabhyaam iti nahi kintu kart.rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi.h svargodbhavai rdu.s.taatmabhireva saarddham asmaabhi ryuddha.m kriyate|


kintu vaya.m vinaa"sajanikaa.m dharmmaat niv.rtti.m na kurvvaa.naa aatmana.h paritraa.naaya vi"svaasa.m kurvvaamaheे|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्