Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 12:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 apara.m niiniviiyaa maanavaa vicaaradina etadva.m"siiyaanaa.m pratikuulam utthaaya taan do.si.na.h kari.syanti, yasmaatte yuunasa upade"saat manaa.msi paraavarttayaa ncakrire, kintvatra yuunasopi gurutara eka aaste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तयाञ्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অপৰং নীনিৱীযা মানৱা ৱিচাৰদিন এতদ্ৱংশীযানাং প্ৰতিকূলম্ উত্থায তান্ দোষিণঃ কৰিষ্যন্তি, যস্মাত্তে যূনস উপদেশাৎ মনাংসি পৰাৱৰ্ত্তযাঞ্চক্ৰিৰে, কিন্ত্ৱত্ৰ যূনসোপি গুৰুতৰ এক আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অপরং নীনিৱীযা মানৱা ৱিচারদিন এতদ্ৱংশীযানাং প্রতিকূলম্ উত্থায তান্ দোষিণঃ করিষ্যন্তি, যস্মাত্তে যূনস উপদেশাৎ মনাংসি পরাৱর্ত্তযাঞ্চক্রিরে, কিন্ত্ৱত্র যূনসোপি গুরুতর এক আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အပရံ နီနိဝီယာ မာနဝါ ဝိစာရဒိန ဧတဒွံၑီယာနာံ ပြတိကူလမ် ဥတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျန္တိ, ယသ္မာတ္တေ ယူနသ ဥပဒေၑာတ် မနာံသိ ပရာဝရ္တ္တယာဉ္စကြိရေ, ကိန္တွတြ ယူနသောပိ ဂုရုတရ ဧက အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 aparaM nInivIyA mAnavA vicAradina EtadvaMzIyAnAM pratikUlam utthAya tAn dOSiNaH kariSyanti, yasmAttE yUnasa upadEzAt manAMsi parAvarttayAnjcakrirE, kintvatra yUnasOpi gurutara Eka AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:41
20 अन्तरसन्दर्भाः  

tadaa sa pratyuktavaan, du.s.to vyabhicaarii ca va.m"so lak.sma m.rgayate, kintu bhavi.syadvaadino yuunaso lak.sma vihaayaanyat kimapi lak.sma te na pradar"sayi.syante|


puna"sca dak.si.nade"siiyaa raaj nii vicaaradina etadva.m"siiyaanaa.m pratikuulamutthaaya taan do.si.na.h kari.syati yata.h saa raaj nii sulemano vidyaayaa.h kathaa.m "srotu.m medinyaa.h siimna aagacchat, kintu sulemanopi gurutara eko jano.atra aaste|


tataste tat sthaana.m pravi"sya nivasanti, tena tasya manujasya "se.sada"saa puurvvada"saatotiivaa"subhaa bhavati, ete.saa.m du.s.tava.m"syaanaamapi tathaiva gha.ti.syate|


yu.smaanaha.m vadaami, atra sthaane mandiraadapi gariiyaan eka aaste|


etatkaalasya du.s.to vyabhicaarii ca va.m"so lak.sma gave.sayati, kintu yuunaso bhavi.syadvaadino lak.sma vinaanyat kimapi lak.sma taan na dar"sayiyyate| tadaanii.m sa taan vihaaya pratasthe|


tadaa yii"su.h kathitavaan re avi"svaasina.h, re vipathagaamina.h, puna.h katikaalaan aha.m yu.smaaka.m sannidhau sthaasyaami? katikaalaan vaa yu.smaan sahi.sye? tamatra mamaantikamaanayata|


aha.m yu.smaanta tathya.m vadaami, vidyamaane.asmin puru.se sarvve vartti.syante|


apara nca vicaarasamaye niiniviiyalokaa api varttamaanakaalikaanaa.m lokaanaa.m vaipariityena protthaaya taan do.si.na.h kari.syanti, yato hetoste yuunaso vaakyaat cittaani parivarttayaamaasu.h kintu pa"syata yuunasotigurutara eko jano.asmin sthaane vidyate|


ya uurdhvaadaagacchat sa sarvve.saa.m mukhyo ya"sca sa.msaaraad udapadyata sa saa.msaarika.h sa.msaariiyaa.m kathaa nca kathayati yastu svargaadaagacchat sa sarvve.saa.m mukhya.h|


yosmabhyam imamandhuu.m dadau, yasya ca parijanaa gome.saadaya"sca sarvve.asya prahe.h paaniiya.m papuretaad.r"so yosmaaka.m puurvvapuru.so yaakuub tasmaadapi bhavaan mahaan ki.m?


kintu labdha"saastra"schinnatvak ca tva.m yadi vyavasthaala"nghana.m karo.si tarhi vyavasthaapaalakaa.h svaabhaavikaacchinnatvaco lokaastvaa.m ki.m na duu.sayi.syanti?


apara.m tadaanii.m yaanyad.r"syaanyaasan taanii"svare.naadi.s.ta.h san noho vi"svaasena bhiitvaa svaparijanaanaa.m rak.saartha.m pota.m nirmmitavaan tena ca jagajjanaanaa.m do.saan dar"sitavaan vi"svaasaat labhyasya pu.nyasyaadhikaarii babhuuva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्