Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 12:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 tasmaat mama priiyo manoniito manasastu.s.tikaaraka.h| madiiya.h sevako yastu vidyate ta.m samiik.sataa.m| tasyopari svakiiyaatmaa mayaa sa.msthaapayi.syate| tenaanyade"sajaate.su vyavasthaa sa.mprakaa"syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তস্মাৎ মম প্ৰীযো মনোনীতো মনসস্তুষ্টিকাৰকঃ| মদীযঃ সেৱকো যস্তু ৱিদ্যতে তং সমীক্ষতাং| তস্যোপৰি স্ৱকীযাত্মা মযা সংস্থাপযিষ্যতে| তেনান্যদেশজাতেষু ৱ্যৱস্থা সংপ্ৰকাশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তস্মাৎ মম প্রীযো মনোনীতো মনসস্তুষ্টিকারকঃ| মদীযঃ সেৱকো যস্তু ৱিদ্যতে তং সমীক্ষতাং| তস্যোপরি স্ৱকীযাত্মা মযা সংস্থাপযিষ্যতে| তেনান্যদেশজাতেষু ৱ্যৱস্থা সংপ্রকাশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တသ္မာတ် မမ ပြီယော မနောနီတော မနသသ္တုၐ္ဋိကာရကး၊ မဒီယး သေဝကော ယသ္တု ဝိဒျတေ တံ သမီက္ၐတာံ၊ တသျောပရိ သွကီယာတ္မာ မယာ သံသ္ထာပယိၐျတေ၊ တေနာနျဒေၑဇာတေၐု ဝျဝသ္ထာ သံပြကာၑျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tasmAt mama prIyO manOnItO manasastuSTikArakaH| madIyaH sEvakO yastu vidyatE taM samIkSatAM| tasyOpari svakIyAtmA mayA saMsthApayiSyatE| tEnAnyadEzajAtESu vyavasthA saMprakAzyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:17
15 अन्तरसन्दर्भाः  

kenaapi na virodha.m sa vivaada nca kari.syati| na ca raajapathe tena vacana.m "sraavayi.syate|


etena d.r.s.taantiiyena vaakyena vyaadaaya vadana.m nija.m| aha.m prakaa"sayi.syaami guptavaakya.m puraabhava.m| yadetadvacana.m bhavi.syadvaadinaa proktamaasiit, tat siddhamabhavat|


siiyona.h kanyakaa.m yuuya.m bhaa.sadhvamiti bhaaratii.m| pa"sya te namra"siila.h san n.rpa aaruhya gardabhii.m| arthaadaaruhya tadvatsamaayaasyati tvadantika.m|


tasmaat, sarvvaa durbbalataasmaaka.m tenaiva paridhaaritaa| asmaaka.m sakala.m vyaadhi.m saeva sa.mg.rhiitavaan| yadetadvacana.m yi"sayiyabhavi.syadvaadinoktamaasiit, tattadaa saphalamabhavat|


yatastadaa samucitada.n.danaaya dharmmapustake yaani sarvvaa.ni likhitaani taani saphalaani bhavi.syanti|


kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


tasmaad ye.saam udde"se ii"svarasya kathaa kathitaa te yadii"svaraga.naa ucyante dharmmagranthasyaapyanyathaa bhavitu.m na "sakya.m,


ataeva ka.h pratyeti susa.mvaada.m pare"saasmat pracaarita.m? prakaa"sate pare"sasya hasta.h kasya ca sannidhau? yi"sayiyabhavi.syadvaadinaa yadetad vaakyamukta.m tat saphalam abhavat|


anantara.m sarvva.m karmmaadhunaa sampannamabhuut yii"suriti j naatvaa dharmmapustakasya vacana.m yathaa siddha.m bhavati tadartham akathayat mama pipaasaa jaataa|


yiruu"saalamnivaasinaste.saam adhipataya"sca tasya yii"so.h paricaya.m na praapya prativi"sraamavaara.m pa.thyamaanaanaa.m bhavi.syadvaadikathaanaam abhipraayam abuddhvaa ca tasya vadhena taa.h kathaa.h saphalaa akurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्