Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:30 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

30 yato mama yugam anaayaasa.m mama bhaara"sca laghu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 यतो मम युगम् अनायासं मम भारश्च लघुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 যতো মম যুগম্ অনাযাসং মম ভাৰশ্চ লঘুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 যতো মম যুগম্ অনাযাসং মম ভারশ্চ লঘুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ယတော မမ ယုဂမ် အနာယာသံ မမ ဘာရၑ္စ လဃုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 yatO mama yugam anAyAsaM mama bhArazca laghuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:30
13 अन्तरसन्दर्भाः  

anantara.m yii"su rvi"sraamavaare "ssyamadhyena gacchati, tadaa tacchi.syaa bubhuk.sitaa.h santa.h "ssyama njarii"schatvaa chitvaa khaaditumaarabhanta|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


ataevaasmaaka.m puurvvapuru.saa vaya nca svaya.m yadyugasya bhaara.m so.dhu.m na "saktaa.h samprati ta.m "si.syaga.nasya skandhe.su nyasitu.m kuta ii"svarasya pariik.saa.m kari.syatha?


devataaprasaadabhak.sya.m raktabhak.sya.m galapii.danamaaritapraa.nibhak.sya.m vyabhicaarakarmma cemaani sarvvaa.ni yu.smaabhistyaajyaani; etatprayojaniiyaaj naavyatirekena yu.smaakam upari bhaaramanya.m na nyasitu.m pavitrasyaatmano.asmaaka nca ucitaj naanam abhavat|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


khrii.s.to.asmabhya.m yat svaatantrya.m dattavaan yuuya.m tatra sthiraasti.s.thata daasatvayugena puna rna nibadhyadhva.m|


yuuya.m yadyaatmanaa viniiyadhve tarhi vyavasthaayaa adhiinaa na bhavatha|


mama "saktidaayakena khrii.s.tena sarvvameva mayaa "sakya.m bhavati|


yata ii"svare yat prema tat tadiiyaaj naapaalanenaasmaabhi.h prakaa"sayitavya.m, tasyaaj naa"sca ka.thoraa na bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्