Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 haa koraasiin, haa baitsaide, yu.smanmadhye yadyadaa"scaryya.m karmma k.rta.m yadi tat sorasiidonnagara akaari.syata, tarhi puurvvameva tannivaasina.h "saa.navasane bhasmani copavi"santo manaa.msi paraavartti.syanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 हा कोरासीन्, हा बैत्सैदे, युष्मन्मध्ये यद्यदाश्चर्य्यं कर्म्म कृतं यदि तत् सोरसीदोन्नगर अकारिष्यत, तर्हि पूर्व्वमेव तन्निवासिनः शाणवसने भस्मनि चोपविशन्तो मनांसि परावर्त्तिष्यन्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 হা কোৰাসীন্, হা বৈৎসৈদে, যুষ্মন্মধ্যে যদ্যদাশ্চৰ্য্যং কৰ্ম্ম কৃতং যদি তৎ সোৰসীদোন্নগৰ অকাৰিষ্যত, তৰ্হি পূৰ্ৱ্ৱমেৱ তন্নিৱাসিনঃ শাণৱসনে ভস্মনি চোপৱিশন্তো মনাংসি পৰাৱৰ্ত্তিষ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 হা কোরাসীন্, হা বৈৎসৈদে, যুষ্মন্মধ্যে যদ্যদাশ্চর্য্যং কর্ম্ম কৃতং যদি তৎ সোরসীদোন্নগর অকারিষ্যত, তর্হি পূর্ৱ্ৱমেৱ তন্নিৱাসিনঃ শাণৱসনে ভস্মনি চোপৱিশন্তো মনাংসি পরাৱর্ত্তিষ্যন্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဟာ ကောရာသီန်, ဟာ ဗဲတ္သဲဒေ, ယုၐ္မန္မဓျေ ယဒျဒါၑ္စရျျံ ကရ္မ္မ ကၖတံ ယဒိ တတ် သောရသီဒေါန္နဂရ အကာရိၐျတ, တရှိ ပူရွွမေဝ တန္နိဝါသိနး ၑာဏဝသနေ ဘသ္မနိ စောပဝိၑန္တော မနာံသိ ပရာဝရ္တ္တိၐျန္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 hA kOrAsIn, hA baitsaidE, yuSmanmadhyE yadyadAzcaryyaM karmma kRtaM yadi tat sOrasIdOnnagara akAriSyata, tarhi pUrvvamEva tannivAsinaH zANavasanE bhasmani cOpavizantO manAMsi parAvarttiSyanta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:21
31 अन्तरसन्दर्भाः  

tasmaadaha.m yu.smaan vadaami, vicaaradine yu.smaaka.m da"saata.h sorasiidono rda"saa sahyataraa bhavi.syati|


anantara.m yii"sustasmaat sthaanaat prasthaaya sorasiidonnagarayo.h siimaamupatasyau|


vighnaat jagata.h santaapo bhavi.syati, vighno.ava"sya.m janayi.syate, kintu yena manujena vighno jani.syate tasyaiva santaapo bhavi.syati|


manujasutamadhi yaad.r"sa.m likhitamaaste, tadanuruupaa tadgati rbhavi.syati; kintu yena pu.msaa sa parakare.su samarpayi.syate, haa haa cet sa naajani.syata, tadaa tasya k.semamabhavi.syat|


tato gaaliilyihuudaa-yiruu"saalam-idom-yardannadiipaarasthaanebhyo lokasamuuhastasya pa"scaad gata.h; tadanya.h sorasiidano.h samiipavaasilokasamuuha"sca tasya mahaakarmma.naa.m vaartta.m "srutvaa tasya sannidhimaagata.h|


atha sa lokaan vis.rjanneva naavamaaro.dhu.m svasmaadagre paare baitsaidaapura.m yaatu nca "s.syiाn vaa.dhamaadi.s.tavaan|


atha sa utthaaya tatsthaanaat sorasiidonpuraprade"sa.m jagaama tatra kimapi nive"sana.m pravi"sya sarvvairaj naata.h sthaatu.m mati ncakre kintu gupta.h sthaatu.m na "sa"saaka|


puna"sca sa sorasiidonpuraprade"saat prasthaaya dikaapalide"sasya praantarabhaagena gaaliiljaladhe.h samiipa.m gatavaan|


anantara.m tasmin baitsaidaanagare praapte lokaa andhameka.m nara.m tatsamiipamaaniiya ta.m spra.s.tu.m ta.m praarthayaa ncakrire|


kintu siidonprade"siiyasaariphatpuranivaasiniim ekaa.m vidhavaa.m vinaa kasyaa"scidapi samiipe eliya.h prerito naabhuut|


tata.h para.m sa tai.h saha parvvataadavaruhya upatyakaayaa.m tasthau tatastasya "si.syasa"ngho yihuudaade"saad yiruu"saalama"sca sora.h siidona"sca jaladhe rodhaso jananihaa"sca etya tasya kathaa"srava.naartha.m rogamuktyartha nca tasya samiipe tasthu.h|


anantara.m preritaa.h pratyaagatya yaani yaani karmmaa.ni cakrustaani yii"save kathayaamaasu.h tata.h sa taan baitsaidaanaamakanagarasya vijana.m sthaana.m niitvaa gupta.m jagaama|


baitsaidaanaamni yasmin graame pitaraandriyayorvaasa aasiit tasmin graame tasya philipasya vasatiraasiit|


te gaaliiliiyabaitsaidaanivaasina.h philipasya samiipam aagatya vyaaharan he maheccha vaya.m yii"su.m dra.s.tum icchaama.h|


herod bahu m.rgayitvaa tasyodde"se na praapte sati rak.sakaan sa.mp.rcchya te.saa.m praa.naan hantum aadi.s.tavaan|


parasmin divase .asmaabhi.h siidonnagare pote laagite tatra yuuliya.h senaapati.h paula.m prati saujanya.m pradarthya saantvanaartha.m bandhubaandhavaan upayaatum anujaj nau|


taan dhik, te kaabilo maarge caranti paarito.sikasyaa"saato biliyamo bhraantimanudhaavanti korahasya durmmukhatvena vina"syanti ca|


pa"scaat mama dvaabhyaa.m saak.sibhyaa.m mayaa saamarthya.m daayi.syate taavu.s.tralomajavastraparihitau .sa.s.thyadhikadvi"sataadhikasahasradinaani yaavad bhavi.syadvaakyaani vadi.syata.h|


anantara.m yadaa sa .sa.s.thamudraamamocayat tadaa mayi niriik.samaa.ne mahaan bhuukampo .abhavat suuryya"sca u.s.tralomajavastravat k.r.s.navar.na"scandramaa"sca raktasa"nkaa"so .abhavat


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्