Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 11:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 vaya.m yu.smaaka.m samiipe va.m"siiravaadayaama, kintu yuuya.m naan.rtyata; yu.smaaka.m samiipe ca vayamarodima, kintu yuuya.m na vyalapata, taad.r"sai rbaalakaista upamaayi.syante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 वयं युष्माकं समीपे वंशीरवादयाम, किन्तु यूयं नानृत्यत; युष्माकं समीपे च वयमरोदिम, किन्तु यूयं न व्यलपत, तादृशै र्बालकैस्त उपमायिष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ৱযং যুষ্মাকং সমীপে ৱংশীৰৱাদযাম, কিন্তু যূযং নানৃত্যত; যুষ্মাকং সমীপে চ ৱযমৰোদিম, কিন্তু যূযং ন ৱ্যলপত, তাদৃশৈ ৰ্বালকৈস্ত উপমাযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ৱযং যুষ্মাকং সমীপে ৱংশীরৱাদযাম, কিন্তু যূযং নানৃত্যত; যুষ্মাকং সমীপে চ ৱযমরোদিম, কিন্তু যূযং ন ৱ্যলপত, তাদৃশৈ র্বালকৈস্ত উপমাযিষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဝယံ ယုၐ္မာကံ သမီပေ ဝံၑီရဝါဒယာမ, ကိန္တု ယူယံ နာနၖတျတ; ယုၐ္မာကံ သမီပေ စ ဝယမရောဒိမ, ကိန္တု ယူယံ န ဝျလပတ, တာဒၖၑဲ ရ္ဗာလကဲသ္တ ဥပမာယိၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 11:17
15 अन्तरसन्दर्भाः  

ete vidyamaanajanaa.h kai rmayopamiiyante? ye baalakaa ha.t.ta upavi"sya sva.m sva.m bandhumaahuuya vadanti,


yato yohan aagatya na bhuktavaan na piitavaa.m"sca, tena lokaa vadanti, sa bhuutagrasta iti|


tadaa yii"sustaan avocat yaavat sakhiinaa.m sa.m"nge kanyaayaa varasti.s.thati, taavat ki.m te vilaapa.m karttu.m "sakluvanti? kintu yadaa te.saa.m sa.m"ngaad vara.m nayanti, taad.r"sa.h samaya aagami.syati, tadaa te upavatsyanti|


apara.m yii"sustasyaadhyak.sasya geha.m gatvaa vaadakaprabh.rtiin bahuun lokaan "sabdaayamaanaan vilokya taan avadat,


tatkaale tasya jye.s.tha.h putra.h k.setra aasiit| atha sa nive"sanasya nika.ta.m aagacchan n.rtyaanaa.m vaadyaanaa nca "sabda.m "srutvaa


tato loाkaara.nyamadhye bahustriyo rudatyo vilapantya"sca yii"so.h pa"scaad yayu.h|


ye baalakaa vipa.nyaam upavi"sya parasparam aahuuya vaakyamida.m vadanti, vaya.m yu.smaaka.m nika.te va.m"siiravaadi.sma, kintu yuuya.m naanartti.s.ta, vaya.m yu.smaaka.m nika.ta arodi.sma, kintu yuya.m na vyalapi.s.ta, baalakairetaad.r"saiste.saam upamaa bhavati|


apara nca ye rudanti vilapanti ca taan sarvvaan janaan uvaaca, yuuya.m maa rodi.s.ta kanyaa na m.rtaa nidraati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्