Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 kintu tebhyo yuuya.m maa bibhiita, yato yanna prakaa"si.syate, taad.rk chaadita.m kimapi naasti, yacca na vya nci.syate, taad.rg gupta.m kimapi naasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु तेभ्यो यूयं मा बिभीत, यतो यन्न प्रकाशिष्यते, तादृक् छादितं किमपि नास्ति, यच्च न व्यञ्चिष्यते, तादृग् गुप्तं किमपि नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু তেভ্যো যূযং মা বিভীত, যতো যন্ন প্ৰকাশিষ্যতে, তাদৃক্ ছাদিতং কিমপি নাস্তি, যচ্চ ন ৱ্যঞ্চিষ্যতে, তাদৃগ্ গুপ্তং কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু তেভ্যো যূযং মা বিভীত, যতো যন্ন প্রকাশিষ্যতে, তাদৃক্ ছাদিতং কিমপি নাস্তি, যচ্চ ন ৱ্যঞ্চিষ্যতে, তাদৃগ্ গুপ্তং কিমপি নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု တေဘျော ယူယံ မာ ဗိဘီတ, ယတော ယန္န ပြကာၑိၐျတေ, တာဒၖက် ဆာဒိတံ ကိမပိ နာသ္တိ, ယစ္စ န ဝျဉ္စိၐျတေ, တာဒၖဂ် ဂုပ္တံ ကိမပိ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu tEbhyO yUyaM mA bibhIta, yatO yanna prakAziSyatE, tAdRk chAditaM kimapi nAsti, yacca na vyanjciSyatE, tAdRg guptaM kimapi nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:26
22 अन्तरसन्दर्भाः  

ye kaaya.m hantu.m "saknuvanti naatmaana.m, tebhyo maa bhai.s.ta; ya.h kaayaatmaanau niraye naa"sayitu.m, "saknoti, tato bibhiita|


atoheto ryanna prakaa"sayi.syate taad.rg lukkaayita.m kimapi vastu naasti; yad vyakta.m na bhavi.syati taad.r"sa.m gupta.m kimapi vastu naasti|


tannaamnaa yiruu"saalamamaarabhya sarvvade"se mana.hparaavarttanasya paapamocanasya ca susa.mvaada.h pracaarayitavya.h,


yanna prakaa"sayi.syate taad.rg aprakaa"sita.m vastu kimapi naasti yacca na suvyakta.m pracaarayi.syate taad.rg g.rpta.m vastu kimapi naasti|


kintu yu.smaasu pavitrasyaatmana aavirbhaave sati yuuya.m "sakti.m praapya yiruu"saalami samastayihuudaa"somiro.nade"sayo.h p.rthivyaa.h siimaa.m yaavad yaavanto de"saaste.su yarvve.su ca mayi saak.sya.m daasyatha|


tadaa pitarayohanoretaad.r"siim ak.sebhataa.m d.r.s.tvaa taavavidvaa.msau niicalokaaviti buddhvaa aa"scaryyam amanyanta tau ca yii"so.h sa"nginau jaataaviti j naatum a"saknuvan|


tata.h pitarayohanau pratyavadataam ii"svarasyaaj naagraha.na.m vaa yu.smaakam aaj naagraha.nam etayo rmadhye ii"svarasya gocare ki.m vihita.m? yuuya.m tasya vivecanaa.m kuruta|


ata upayuktasamayaat puurvvam arthata.h prabhoraagamanaat puurvva.m yu.smaabhi rvicaaro na kriyataa.m| prabhuraagatya timire.na pracchannaani sarvvaa.ni diipayi.syati manasaa.m mantra.naa"sca prakaa"sayi.syati tasmin samaya ii"svaraad ekaikasya pra"sa.msaa bhavi.syati|


yadi ca dharmmaartha.m kli"syadhva.m tarhi dhanyaa bhavi.syatha| te.saam aa"sa"nkayaa yuuya.m na bibhiita na vi"nkta vaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्