Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 pa"syata, v.rkayuuthamadhye me.sa.h yathaavistathaa yu.smaana prahi.nomi, tasmaad yuuyam ahiriva satarkaa.h kapotaaivaahi.msakaa bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পশ্যত, ৱৃকযূথমধ্যে মেষঃ যথাৱিস্তথা যুষ্মান প্ৰহিণোমি, তস্মাদ্ যূযম্ অহিৰিৱ সতৰ্কাঃ কপোতাইৱাহিংসকা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পশ্যত, ৱৃকযূথমধ্যে মেষঃ যথাৱিস্তথা যুষ্মান প্রহিণোমি, তস্মাদ্ যূযম্ অহিরিৱ সতর্কাঃ কপোতাইৱাহিংসকা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပၑျတ, ဝၖကယူထမဓျေ မေၐး ယထာဝိသ္တထာ ယုၐ္မာန ပြဟိဏောမိ, တသ္မာဒ် ယူယမ် အဟိရိဝ သတရ္ကား ကပေါတာဣဝါဟိံသကာ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:16
25 अन्तरसन्दर्भाः  

pa"syata, gha.tanaata.h puurvva.m yu.smaan vaarttaam avaadi.sam|


prabhu rnijaparivaaraan yathaakaala.m bhojayitu.m ya.m daasam adhyak.siik.rtya sthaapayati, taad.r"so vi"svaasyo dhiimaan daasa.h ka.h?


taasaa.m kanyaanaa.m madhye pa nca sudhiya.h pa nca durdhiya aasan|


kintu sudhiya.h pradiipaan paatre.na taila nca jag.rhu.h|


kintu sudhiya.h pratyavadan, datte yu.smaanasmaa.m"sca prati taila.m nyuuniibhavet, tasmaad vikret.r.naa.m samiipa.m gatvaa svaartha.m taila.m krii.niita|


yuuya.m yaata, pa"syata, v.rkaa.naa.m madhye me.sa"saavakaaniva yu.smaan prahi.nomi|


vipak.saa yasmaat kimapyuttaram aapatti nca karttu.m na "sak.syanti taad.r"sa.m vaakpa.tutva.m j naana nca yu.smabhya.m daasyaami|


yato mayaa gamane k.rtaeva durjayaa v.rkaa yu.smaaka.m madhya.m pravi"sya vraja.m prati nirdayataam aacari.syanti,


he bhraatara.h,yuuya.m buddhyaa baalakaaiva maa bhuuta parantu du.s.tatayaa "si"sava_iva bhuutvaa buddhyaa siddhaa bhavata|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


taccaa"scaryya.m nahi; yata.h svaya.m "sayataanapi tejasviduutasya ve"sa.m dhaarayati,


kintu sarpe.na svakhalatayaa yadvad havaa va ncayaa ncake tadvat khrii.s.ta.m prati satiitvaad yu.smaaka.m bhra.m"sa.h sambhavi.syatiiti bibhemi|


yato yaa mahopaayanasevaasmaabhi rvidhiiyate taamadhi vaya.m yat kenaapi na nindyaamahe tadartha.m yataamahe|


ii"svarasya ni.skala"nkaa"sca santaanaaiva vakrabhaavaanaa.m ku.tilaacaari.naa nca lokaanaa.m madhye ti.s.thata,


vaya.m yad dinam aarabhya taa.m vaarttaa.m "srutavantastadaarabhya nirantara.m yu.smaaka.m k.rte praarthanaa.m kurmma.h phalato yuuya.m yat puur.naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama.m sampuur.naruupe.naavagaccheta,


yuuya.m samaya.m bahumuulya.m j naatvaa bahi.hsthaan lokaan prati j naanaacaara.m kurudhva.m|


apara nca vi"svaasino yu.smaan prati vaya.m kiid.rk pavitratvayathaarthatvanirdo.satvaacaari.no.abhavaametyasmin ii"svaro yuuya nca saak.si.na aadhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्