Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मत्ती 10:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 anyacca yaatraayai celasampu.ta.m vaa dvitiiyavasana.m vaa paaduke vaa ya.s.ti.h, etaan maa g.rhliita, yata.h kaaryyak.rt bharttu.m yogyo bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अन्यच्च यात्रायै चेलसम्पुटं वा द्वितीयवसनं वा पादुके वा यष्टिः, एतान् मा गृह्लीत, यतः कार्य्यकृत् भर्त्तुं योग्यो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অন্যচ্চ যাত্ৰাযৈ চেলসম্পুটং ৱা দ্ৱিতীযৱসনং ৱা পাদুকে ৱা যষ্টিঃ, এতান্ মা গৃহ্লীত, যতঃ কাৰ্য্যকৃৎ ভৰ্ত্তুং যোগ্যো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অন্যচ্চ যাত্রাযৈ চেলসম্পুটং ৱা দ্ৱিতীযৱসনং ৱা পাদুকে ৱা যষ্টিঃ, এতান্ মা গৃহ্লীত, যতঃ কার্য্যকৃৎ ভর্ত্তুং যোগ্যো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အနျစ္စ ယာတြာယဲ စေလသမ္ပုဋံ ဝါ ဒွိတီယဝသနံ ဝါ ပါဒုကေ ဝါ ယၐ္ဋိး, ဧတာန် မာ ဂၖဟ္လီတ, ယတး ကာရျျကၖတ် ဘရ္တ္တုံ ယောဂျော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukE vA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:10
12 अन्तरसन्दर्भाः  

apara.m yuuya.m yat pura.m ya nca graama.m pravi"satha, tatra yo jano yogyapaatra.m tamavagatya yaanakaala.m yaavat tatra ti.s.thata|


punarityaadi"sad yuuyam ekaikaa.m ya.s.ti.m vinaa vastrasa.mpu.ta.h puupa.h ka.tibandhe taamrakha.n.da nca e.saa.m kimapi maa grahliita,


tata.h sovaadiit yasya dve vasane vidyete sa vastrahiinaayaika.m vitaratu ki.m nca yasya khaadyadravya.m vidyate sopi tathaiva karotu|


yaatraartha.m ya.s.ti rvastrapu.taka.m bhak.sya.m mudraa dvitiiyavastram, e.saa.m kimapi maa g.rhliita|


yad aacchaadanavastra.m troyaanagare kaarpasya sannidhau mayaa nik.sipta.m tvamaagamanasamaye tat pustakaani ca vi"se.sata"scarmmagranthaan aanaya|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्