Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 9:47 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

47 svanetra.m yadi tvaa.m baadhate tarhi tadapyutpaa.taya, yato yatra kii.taa na mriyante vahni"sca na nirvvaati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 स्वनेत्रं यदि त्वां बाधते तर्हि तदप्युत्पाटय, यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 স্ৱনেত্ৰং যদি ৎৱাং বাধতে তৰ্হি তদপ্যুৎপাটয, যতো যত্ৰ কীটা ন ম্ৰিযন্তে ৱহ্নিশ্চ ন নিৰ্ৱ্ৱাতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 স্ৱনেত্রং যদি ৎৱাং বাধতে তর্হি তদপ্যুৎপাটয, যতো যত্র কীটা ন ম্রিযন্তে ৱহ্নিশ্চ ন নির্ৱ্ৱাতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 သွနေတြံ ယဒိ တွာံ ဗာဓတေ တရှိ တဒပျုတ္ပာဋယ, ယတော ယတြ ကီဋာ န မြိယန္တေ ဝဟ္နိၑ္စ န နိရွွာတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 svanEtraM yadi tvAM bAdhatE tarhi tadapyutpATaya, yatO yatra kITA na mriyantE vahnizca na nirvvAti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 9:47
14 अन्तरसन्दर्भाः  

apara.m tava netra.m yadi tvaa.m baadhate, tarhi tadapyutpaavya nik.sipa, dvinetrasya narakaagnau nik.sepaat kaa.nasya tava jiivane prave"so vara.m|


kintvaha.m yu.smaan vadaami, ya.h ka"scit kaara.na.m vinaa nijabhraatre kupyati, sa vicaarasabhaayaa.m da.n.daarho bhavi.syati; ya.h ka"scicca sviiyasahaja.m nirbbodha.m vadati, sa mahaasabhaayaa.m da.n.daarho bhavi.syati; puna"sca tva.m muu.dha iti vaakya.m yadi ka"scit sviiyabhraatara.m vakti, tarhi narakaagnau sa da.n.daarho bhavi.syati|


ata.h svakaro yadi tvaa.m baadhate tarhi ta.m chindhi;


yato yatra kii.taa na mriyante vahni"sca na nirvvaati, tasmin .anirvvaa.navahnau narake dvipaadavatastava nik.sepaat paadahiinasya svargaprave"sastava k.sema.m|


ya.h ka"scin mama samiipam aagatya svasya maataa pitaa patnii santaanaa bhraataro bhagimyo nijapraa.naa"sca, etebhya.h sarvvebhyo mayyadhika.m prema na karoti, sa mama "si.syo bhavitu.m na "sak.syati|


tadaa yii"suruttara.m dattavaan tavaaha.m yathaarthatara.m vyaaharaami punarjanmani na sati kopi maanava ii"svarasya raajya.m dra.s.tu.m na "saknoti|


yii"suravaadiid yathaarthataram aha.m kathayaami manuje toyaatmabhyaa.m puna rna jaate sa ii"svarasya raajya.m prave.s.tu.m na "saknoti|


atastadaanii.m yu.smaaka.m yaa dhanyataabhavat saa kka gataa? tadaanii.m yuuya.m yadi sve.saa.m nayanaanyutpaa.tya mahya.m daatum a"sak.syata tarhi tadapyakari.syateti pramaa.nam aha.m dadaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्