Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 8:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 anantara.m tasmin baitsaidaanagare praapte lokaa andhameka.m nara.m tatsamiipamaaniiya ta.m spra.s.tu.m ta.m praarthayaa ncakrire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 अनन्तरं तस्मिन् बैत्सैदानगरे प्राप्ते लोका अन्धमेकं नरं तत्समीपमानीय तं स्प्रष्टुं तं प्रार्थयाञ्चक्रिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 অনন্তৰং তস্মিন্ বৈৎসৈদানগৰে প্ৰাপ্তে লোকা অন্ধমেকং নৰং তৎসমীপমানীয তং স্প্ৰষ্টুং তং প্ৰাৰ্থযাঞ্চক্ৰিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 অনন্তরং তস্মিন্ বৈৎসৈদানগরে প্রাপ্তে লোকা অন্ধমেকং নরং তৎসমীপমানীয তং স্প্রষ্টুং তং প্রার্থযাঞ্চক্রিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 အနန္တရံ တသ္မိန် ဗဲတ္သဲဒါနဂရေ ပြာပ္တေ လောကာ အန္ဓမေကံ နရံ တတ္သမီပမာနီယ တံ သ္ပြၐ္ဋုံ တံ ပြာရ္ထယာဉ္စကြိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 anantaraM tasmin baitsaidAnagarE prAptE lOkA andhamEkaM naraM tatsamIpamAnIya taM spraSTuM taM prArthayAnjcakrirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 8:22
14 अन्तरसन्दर्भाः  

haa koraasiin, haa baitsaide, yu.smanmadhye yadyadaa"scaryya.m karmma k.rta.m yadi tat sorasiidonnagara akaari.syata, tarhi puurvvameva tannivaasina.h "saa.navasane bhasmani copavi"santo manaa.msi paraavartti.syanta|


apara.m tadiiyavasanasya granthimaatra.m spra.s.tu.m viniiya yaavanto janaastat spar"sa.m cakrire, te sarvvaeva niraamayaa babhuuvu.h|


tatastena tasyaa.h karasya sp.r.s.tatavaat jvarastaa.m tatyaaja, tadaa saa samutthaaya taan si.seve|


tato yii"su.h kara.m prasaaryya tasyaa"nga.m sp.r"san vyaajahaara, sammanye.aha.m tva.m niraamayo bhava; tena sa tatk.sa.naat ku.s.thenaamoci|


tadaanii.m sa tayo rlocanaani sp.r"san babhaa.se, yuvayo.h pratiityanusaaraad yuvayo rma"ngala.m bhuuyaat| tena tatk.sa.naat tayo rnetraa.ni prasannaanyabhavan,


tata.h para.m lokaa"scaturbhi rmaanavaireka.m pak.saaghaatina.m vaahayitvaa tatsamiipam aaninyu.h|


yato.anekamanu.syaa.naamaarogyakara.naad vyaadhigrastaa.h sarvve ta.m spra.s.tu.m paraspara.m balena yatnavanta.h|


atha sa lokaan vis.rjanneva naavamaaro.dhu.m svasmaadagre paare baitsaidaapura.m yaatu nca "s.syiाn vaa.dhamaadi.s.tavaan|


haa haa koraasiin nagara, haa haa baitsaidaanagara yuvayormadhye yaad.r"saani aa"scaryyaa.ni karmmaa.nyakriyanta, taani karmmaa.ni yadi sorasiidono rnagarayorakaari.syanta, tadaa ito bahudinapuurvva.m tannivaasina.h "sa.navastraa.ni paridhaaya gaatre.su bhasma vilipya samupavi"sya samakhetsyanta|


anantara.m preritaa.h pratyaagatya yaani yaani karmmaa.ni cakrustaani yii"save kathayaamaasu.h tata.h sa taan baitsaidaanaamakanagarasya vijana.m sthaana.m niitvaa gupta.m jagaama|


baitsaidaanaamni yasmin graame pitaraandriyayorvaasa aasiit tasmin graame tasya philipasya vasatiraasiit|


te gaaliiliiyabaitsaidaanivaasina.h philipasya samiipam aagatya vyaaharan he maheccha vaya.m yii"su.m dra.s.tum icchaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्