Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 "sik.sayanto bidhiin nnaaj naa bhajante maa.m mudhaiva te|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 शिक्षयन्तो बिधीन् न्नाज्ञा भजन्ते मां मुधैव ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 শিক্ষযন্তো বিধীন্ ন্নাজ্ঞা ভজন্তে মাং মুধৈৱ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 শিক্ষযন্তো বিধীন্ ন্নাজ্ঞা ভজন্তে মাং মুধৈৱ তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ၑိက္ၐယန္တော ဗိဓီန် န္နာဇ္ဉာ ဘဇန္တေ မာံ မုဓဲဝ တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 zikSayantO bidhIn nnAjnjA bhajantE mAM mudhaiva tE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:7
15 अन्तरसन्दर्भाः  

kintu te.saa.m mano matto viduuraeva ti.s.thati| "sik.sayanto vidhiin nraaj naa bhajante maa.m mudhaiva te|


apara.m praarthanaakaale devapuujakaaiva mudhaa punarukti.m maa kuru, yasmaat te bodhante, bahuvaara.m kathaayaa.m kathitaayaa.m te.saa.m praarthanaa graahi.syate|


khrii.s.ta"sca yadyanutthaapita.h syaat tarhyasmaaka.m gho.sa.na.m vitatha.m yu.smaaka.m vi"svaaso.api vitatha.h|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


muu.dhebhya.h pra"snava.m"saavalivivaadebhyo vyavasthaayaa vita.n.daabhya"sca nivarttasva yatastaa ni.sphalaa anarthakaa"sca bhavanti|


anaayattarasana.h san ya.h ka"scit svamano va ncayitvaa sva.m bhakta.m manyate tasya bhakti rmudhaa bhavati|


kintu he nirbbodhamaanava, karmmahiina.h pratyayo m.rta evaastyetad avagantu.m kim icchasi?


ya.h ka"scid etadgranthasthabhavi.syadvaakyaani "s.r.noti tasmaa aha.m saak.syamida.m dadaami, ka"scid yadyapara.m kimapyete.su yojayati tarhii"svarogranthe.asmin likhitaan da.n.daan tasminneva yojayi.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्