Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 yato.antaraad arthaan maanavaanaa.m manobhya.h kucintaa parastriive"syaagamana.m

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 यतोऽन्तराद् अर्थान् मानवानां मनोभ्यः कुचिन्ता परस्त्रीवेश्यागमनं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 যতোঽন্তৰাদ্ অৰ্থান্ মানৱানাং মনোভ্যঃ কুচিন্তা পৰস্ত্ৰীৱেশ্যাগমনং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 যতোঽন্তরাদ্ অর্থান্ মানৱানাং মনোভ্যঃ কুচিন্তা পরস্ত্রীৱেশ্যাগমনং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ယတော'န္တရာဒ် အရ္ထာန် မာနဝါနာံ မနောဘျး ကုစိန္တာ ပရသ္တြီဝေၑျာဂမနံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 yatO'ntarAd arthAn mAnavAnAM manObhyaH kucintA parastrIvEzyAgamanaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:21
37 अन्तरसन्दर्भाः  

yato.anta.hkara.naat kucintaa badha.h paaradaarikataa ve"syaagamana.m cairyya.m mithyaasaak.syam ii"svaranindaa caitaani sarvvaa.ni niryyaanti|


tata.h sa te.saam etaad.r"sii.m cintaa.m vij naaya kathitavaan, yuuya.m mana.hsu k.rta etaad.r"sii.m kucintaa.m kurutha?


aparamapyavaadiid yannaraannireti tadeva naramamedhya.m karoti|


naravadha"scauryya.m lobho du.s.tataa prava ncanaa kaamukataa kud.r.s.tirii"svaranindaa garvvastama ityaadiini nirgacchanti|


tata.h sa uvaaca, yuuya.m manu.syaa.naa.m nika.te svaan nirdo.saan dar"sayatha kintu yu.smaakam anta.hkara.naanii"svaro jaanaati, yat manu.syaa.naam ati pra"sa.msya.m tad ii"svarasya gh.r.nya.m|


saa bhuumi ryadaa tava hastagataa tadaa ki.m tava sviiyaa naasiit? tarhi svaanta.hkara.ne kuta etaad.r"sii kukalpanaa tvayaa k.rtaa? tva.m kevalamanu.syasya nika.te m.r.saavaakya.m naavaadii.h kintvii"svarasya nika.te.api|


ata etatpaapaheto.h khedaanvita.h san kenaapi prakaare.na tava manasa etasyaa.h kukalpanaayaa.h k.samaa bhavati, etadartham ii"svare praarthanaa.m kuru;


yato.asmaaka.m "saariirikaacara.nasamaye mara.nanimitta.m phalam utpaadayitu.m vyavasthayaa duu.sita.h paapaabhilaa.so.asmaakam a"nge.su jiivan aasiit|


kintu vyavasthayaa paapa.m chidra.m praapyaasmaakam anta.h sarvvavidha.m kutsitaabhilaa.sam ajanayat; yato vyavasthaayaam avidyamaanaayaa.m paapa.m m.rta.m|


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


tarhi mana.hsu vi"se.sya yuuya.m ki.m kutarkai.h kuvicaarakaa na bhavatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्