Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 tasmaat sa taan jagaada yuuyamapi kimetaad.rgabodhaa.h? kimapi dravya.m baahyaadantara.m pravi"sya naramamedhya.m karttaa.m na "saknoti kathaamimaa.m ki.m na budhyadhve?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তস্মাৎ স তান্ জগাদ যূযমপি কিমেতাদৃগবোধাঃ? কিমপি দ্ৰৱ্যং বাহ্যাদন্তৰং প্ৰৱিশ্য নৰমমেধ্যং কৰ্ত্তাং ন শক্নোতি কথামিমাং কিং ন বুধ্যধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তস্মাৎ স তান্ জগাদ যূযমপি কিমেতাদৃগবোধাঃ? কিমপি দ্রৱ্যং বাহ্যাদন্তরং প্রৱিশ্য নরমমেধ্যং কর্ত্তাং ন শক্নোতি কথামিমাং কিং ন বুধ্যধ্ৱে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တသ္မာတ် သ တာန် ဇဂါဒ ယူယမပိ ကိမေတာဒၖဂဗောဓား? ကိမပိ ဒြဝျံ ဗာဟျာဒန္တရံ ပြဝိၑျ နရမမေဓျံ ကရ္တ္တာံ န ၑက္နောတိ ကထာမိမာံ ကိံ န ဗုဓျဓွေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tasmAt sa tAn jagAda yUyamapi kimEtAdRgabOdhAH? kimapi dravyaM bAhyAdantaraM pravizya naramamEdhyaM karttAM na zaknOti kathAmimAM kiM na budhyadhvE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:18
12 अन्तरसन्दर्भाः  

yanmukha.m pravi"sati, tat manujam amedhya.m na karoti, kintu yadaasyaat nirgacchati, tadeva maanu.samamedhyii karotii|


tasmaat phiruu"sinaa.m siduukinaa nca ki.nva.m prati saavadhaanaasti.s.thata, kathaamimaam aha.m puupaanadhi naakathaya.m, etad yuuya.m kuto na budhyadhve?


atha sa kathitavaan yuuya.m kimetad d.r.s.taantavaakya.m na budhyadhve? tarhi katha.m sarvvaan d.r.s.taantaana bhotsyadhve?


tata.h sa lokaan hitvaa g.rhamadhya.m pravi.s.tastadaa "si.syaastad.r.s.taantavaakyaartha.m papracchu.h|


tat tadantarna pravi"sati kintu kuk.simadhya.m pravi"sati "se.se sarvvabhuktavastugraahi.ni bahirde"se niryaati|


tadaa sa taavuvaaca, he abodhau he bhavi.syadvaadibhiruktavaakya.m pratyetu.m vilambamaanau;


yii"su.h pratyaktavaan tvamisraayelo gururbhuutvaapi kimetaa.m kathaa.m na vetsi?


yu.smaan ka.thinabhak.sya.m na bhojayan dugdham apaayaya.m yato yuuya.m bhak.sya.m grahiitu.m tadaa naa"saknuta idaaniimapi na "saknutha, yato hetoradhunaapi "saariirikaacaari.na aadhve|


tamadhyasmaaka.m bahukathaa.h kathayitavyaa.h kintu taa.h stabdhakar.nai ryu.smaabhi rdurgamyaa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्