Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 7:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 kintu madiiyena yena dravye.na tavopakaarobhavat tat karbbaa.namarthaad ii"svaraaya niveditam ida.m vaakya.m yadi kopi pitara.m maatara.m vaa vakti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 किन्तु मदीयेन येन द्रव्येण तवोपकारोभवत् तत् कर्ब्बाणमर्थाद् ईश्वराय निवेदितम् इदं वाक्यं यदि कोपि पितरं मातरं वा वक्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কিন্তু মদীযেন যেন দ্ৰৱ্যেণ তৱোপকাৰোভৱৎ তৎ কৰ্ব্বাণমৰ্থাদ্ ঈশ্ৱৰায নিৱেদিতম্ ইদং ৱাক্যং যদি কোপি পিতৰং মাতৰং ৱা ৱক্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কিন্তু মদীযেন যেন দ্রৱ্যেণ তৱোপকারোভৱৎ তৎ কর্ব্বাণমর্থাদ্ ঈশ্ৱরায নিৱেদিতম্ ইদং ৱাক্যং যদি কোপি পিতরং মাতরং ৱা ৱক্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကိန္တု မဒီယေန ယေန ဒြဝျေဏ တဝေါပကာရောဘဝတ် တတ် ကရ္ဗ္ဗာဏမရ္ထာဒ် ဤၑွရာယ နိဝေဒိတမ် ဣဒံ ဝါကျံ ယဒိ ကောပိ ပိတရံ မာတရံ ဝါ ဝက္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kintu madIyEna yEna dravyENa tavOpakArObhavat tat karbbANamarthAd IzvarAya nivEditam idaM vAkyaM yadi kOpi pitaraM mAtaraM vA vakti

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 7:11
6 अन्तरसन्दर्भाः  

kintu yuuya.m vadatha, ya.h svajanaka.m svajananii.m vaa vaakyamida.m vadati, yuvaa.m matto yallabhethe, tat nyavidyata,


anyacca vadatha, yaj navedyaa.h "sapathakara.naat kimapi na deya.m, kintu taduparisthitasya naivedyasya "sapathakara.naad deya.m|


pa"scaat pradhaanayaajakaastaa mudraa aadaaya kathitavanta.h, etaa mudraa.h "so.nitamuulya.m tasmaad bhaa.n.daagaare na nidhaatavyaa.h|


tarhi yuuya.m maatu.h pitu rvopakaara.m karttaa.m ta.m vaarayatha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्