Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:55 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

55 caturdik.su dhaavanto yatra yatra rogi.no naraa aasan taan sarvvaana kha.tvopari nidhaaya yatra kutracit tadvaarttaa.m praapu.h tat sthaanam aanetum aarebhire|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

55 चतुर्दिक्षु धावन्तो यत्र यत्र रोगिणो नरा आसन् तान् सर्व्वान खट्वोपरि निधाय यत्र कुत्रचित् तद्वार्त्तां प्रापुः तत् स्थानम् आनेतुम् आरेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

55 চতুৰ্দিক্ষু ধাৱন্তো যত্ৰ যত্ৰ ৰোগিণো নৰা আসন্ তান্ সৰ্ৱ্ৱান খট্ৱোপৰি নিধায যত্ৰ কুত্ৰচিৎ তদ্ৱাৰ্ত্তাং প্ৰাপুঃ তৎ স্থানম্ আনেতুম্ আৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

55 চতুর্দিক্ষু ধাৱন্তো যত্র যত্র রোগিণো নরা আসন্ তান্ সর্ৱ্ৱান খট্ৱোপরি নিধায যত্র কুত্রচিৎ তদ্ৱার্ত্তাং প্রাপুঃ তৎ স্থানম্ আনেতুম্ আরেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

55 စတုရ္ဒိက္ၐု ဓာဝန္တော ယတြ ယတြ ရောဂိဏော နရာ အာသန် တာန် သရွွာန ခဋွောပရိ နိဓာယ ယတြ ကုတြစိတ် တဒွါရ္တ္တာံ ပြာပုး တတ် သ္ထာနမ် အာနေတုမ် အာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

55 caturdikSu dhAvantO yatra yatra rOgiNO narA Asan tAn sarvvAna khaTvOpari nidhAya yatra kutracit tadvArttAM prApuH tat sthAnam AnEtum ArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:55
6 अन्तरसन्दर्भाः  

tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


te.su naukaato bahirgate.su tatprade"siiyaa lokaasta.m paricitya


tathaa yatra yatra graame yatra yatra pure yatra yatra pallyaa nca tena prave"sa.h k.rtastadvartmamadhye lokaa.h pii.ditaan sthaapayitvaa tasya celagranthimaatra.m spra.s.tum te.saamarthe tadanuj naa.m praarthayanta.h yaavanto lokaa.h pasp.r"sustaavanta eva gadaanmuktaa.h|


pitarasya gamanaagamanaabhyaa.m kenaapi prakaare.na tasya chaayaa kasmi.m"scijjane lagi.syatiityaa"sayaa lokaa rogi.na.h "sivikayaa kha.tvayaa caaniiya pathi pathi sthaapitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्