Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:37 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

37 tadaa sa taanuvaaca yuuyameva taan bhojayata; tataste jagadu rvaya.m gatvaa dvi"satasa.mkhyakai rmudraapaadai.h puupaan kriitvaa ki.m taan bhojayi.syaama.h?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 तदा स तानुवाच यूयमेव तान् भोजयत; ततस्ते जगदु र्वयं गत्वा द्विशतसंख्यकै र्मुद्रापादैः पूपान् क्रीत्वा किं तान् भोजयिष्यामः?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 তদা স তানুৱাচ যূযমেৱ তান্ ভোজযত; ততস্তে জগদু ৰ্ৱযং গৎৱা দ্ৱিশতসংখ্যকৈ ৰ্মুদ্ৰাপাদৈঃ পূপান্ ক্ৰীৎৱা কিং তান্ ভোজযিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 তদা স তানুৱাচ যূযমেৱ তান্ ভোজযত; ততস্তে জগদু র্ৱযং গৎৱা দ্ৱিশতসংখ্যকৈ র্মুদ্রাপাদৈঃ পূপান্ ক্রীৎৱা কিং তান্ ভোজযিষ্যামঃ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 တဒါ သ တာနုဝါစ ယူယမေဝ တာန် ဘောဇယတ; တတသ္တေ ဇဂဒု ရွယံ ဂတွာ ဒွိၑတသံချကဲ ရ္မုဒြာပါဒဲး ပူပါန် ကြီတွာ ကိံ တာန် ဘောဇယိၐျာမး?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 tadA sa tAnuvAca yUyamEva tAn bhOjayata; tatastE jagadu rvayaM gatvA dvizatasaMkhyakai rmudrApAdaiH pUpAn krItvA kiM tAn bhOjayiSyAmaH?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:37
13 अन्तरसन्दर्भाः  

kintu yii"sustaanavaadiit, te.saa.m gamane prayojana.m naasti, yuuyameva taan bhojayata|


kintu tasmin daase bahi ryaate, tasya "sata.m mudraacaturthaa.m"saan yo dhaarayati, ta.m sahadaasa.m d.r.sdvaa tasya ka.n.tha.m ni.spii.dya gaditavaan, mama yat praapya.m tat pari"sodhaya|


lokaanaa.m kimapi khaadya.m naasti, ata"scaturdik.su graamaan gantu.m bhojyadravyaa.ni kretu nca bhavaan taan vis.rjatu|


tadaa sa taan p.r.s.thavaan yu.smaaka.m sannidhau kati puupaa aasate? gatvaa pa"syata; tataste d.r.s.tvaa tamavadan pa nca puupaa dvau matsyau ca santi|


ekottamar.nasya dvaavadhamar.naavaastaa.m, tayoreka.h pa nca"sataani mudraapaadaan apara"sca pa ncaa"sat mudraapaadaan dhaarayaamaasa|


tadaa sa uvaaca, yuuyameva taan bhejayadhva.m; tataste procurasmaaka.m nika.te kevala.m pa nca puupaa dvau matsyau ca vidyante, ataeva sthaanaantaram itvaa nimittamete.saa.m bhak.syadravye.su na kriite.su na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्