Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 6:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 lokaanaa.m kimapi khaadya.m naasti, ata"scaturdik.su graamaan gantu.m bhojyadravyaa.ni kretu nca bhavaan taan vis.rjatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 लोकानां किमपि खाद्यं नास्ति, अतश्चतुर्दिक्षु ग्रामान् गन्तुं भोज्यद्रव्याणि क्रेतुञ्च भवान् तान् विसृजतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 লোকানাং কিমপি খাদ্যং নাস্তি, অতশ্চতুৰ্দিক্ষু গ্ৰামান্ গন্তুং ভোজ্যদ্ৰৱ্যাণি ক্ৰেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 লোকানাং কিমপি খাদ্যং নাস্তি, অতশ্চতুর্দিক্ষু গ্রামান্ গন্তুং ভোজ্যদ্রৱ্যাণি ক্রেতুঞ্চ ভৱান্ তান্ ৱিসৃজতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 လောကာနာံ ကိမပိ ခါဒျံ နာသ္တိ, အတၑ္စတုရ္ဒိက္ၐု ဂြာမာန် ဂန္တုံ ဘောဇျဒြဝျာဏိ ကြေတုဉ္စ ဘဝါန် တာန် ဝိသၖဇတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 lOkAnAM kimapi khAdyaM nAsti, atazcaturdikSu grAmAn gantuM bhOjyadravyANi krEtunjca bhavAn tAn visRjatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 6:36
6 अन्तरसन्दर्भाः  

kintu yii"sustaa.m kimapi noktavaan, tata.h "si.syaa aagatya ta.m nivedayaamaasu.h, e.saa yo.sid asmaaka.m pa"scaad uccairaahuuyaagacchati, enaa.m vis.rjatu|


tadaanii.m pitarastasya kara.m gh.rtvaa tarjayitvaa kathayitumaarabdhavaan, he prabho, tat tvatto duura.m yaatu, tvaa.m prati kadaapi na gha.ti.syate|


tatastasya suh.rllokaa imaa.m vaarttaa.m praapya sa hataj naanobhuud iti kathaa.m kathayitvaa ta.m dh.rtvaanetu.m gataa.h|


tatastasya "si.syaa uucu.h bhavato vapu.si lokaa.h sa.mghar.santi tad d.r.s.tvaa kena madvastra.m sp.r.s.tamiti kuta.h kathayati?


atha divaante sati "si.syaa etya yii"sumuucire, ida.m vijanasthaana.m dina ncaavasanna.m|


tadaa sa taanuvaaca yuuyameva taan bhojayata; tataste jagadu rvaya.m gatvaa dvi"satasa.mkhyakai rmudraapaadai.h puupaan kriitvaa ki.m taan bhojayi.syaama.h?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्