मार्क 5:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script5 divaani"sa.m sadaa parvvata.m "sma"saana nca bhramitvaa ciit"sabda.m k.rtavaan graavabhi"sca svaya.m sva.m k.rtavaan| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari5 दिवानिशं सदा पर्व्वतं श्मशानञ्च भ्रमित्वा चीत्शब्दं कृतवान् ग्रावभिश्च स्वयं स्वं कृतवान्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 দিৱানিশং সদা পৰ্ৱ্ৱতং শ্মশানঞ্চ ভ্ৰমিৎৱা চীৎশব্দং কৃতৱান্ গ্ৰাৱভিশ্চ স্ৱযং স্ৱং কৃতৱান্| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 দিৱানিশং সদা পর্ৱ্ৱতং শ্মশানঞ্চ ভ্রমিৎৱা চীৎশব্দং কৃতৱান্ গ্রাৱভিশ্চ স্ৱযং স্ৱং কৃতৱান্| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ဒိဝါနိၑံ သဒါ ပရွွတံ ၑ္မၑာနဉ္စ ဘြမိတွာ စီတ္ၑဗ္ဒံ ကၖတဝါန် ဂြာဝဘိၑ္စ သွယံ သွံ ကၖတဝါန်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script5 divAnizaM sadA parvvataM zmazAnanjca bhramitvA cItzabdaM kRtavAn grAvabhizca svayaM svaM kRtavAn| अध्यायं द्रष्टव्यम् |
yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|