Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:41 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

41 atha sa tasyaa.h kanyaayaa hastau dh.rtvaa taa.m babhaa.se .taaliithaa kuumii, arthato he kanye tvamutti.s.tha ityaaj naapayaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 अथ स तस्याः कन्याया हस्तौ धृत्वा तां बभाषे टालीथा कूमी, अर्थतो हे कन्ये त्वमुत्तिष्ठ इत्याज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 অথ স তস্যাঃ কন্যাযা হস্তৌ ধৃৎৱা তাং বভাষে টালীথা কূমী, অৰ্থতো হে কন্যে ৎৱমুত্তিষ্ঠ ইত্যাজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 অথ স তস্যাঃ কন্যাযা হস্তৌ ধৃৎৱা তাং বভাষে টালীথা কূমী, অর্থতো হে কন্যে ৎৱমুত্তিষ্ঠ ইত্যাজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 အထ သ တသျား ကနျာယာ ဟသ္တော် ဓၖတွာ တာံ ဗဘာၐေ ဋာလီထာ ကူမီ, အရ္ထတော ဟေ ကနျေ တွမုတ္တိၐ္ဌ ဣတျာဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASE TAlIthA kUmI, arthatO hE kanyE tvamuttiSTha ityAjnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:41
13 अन्तरसन्दर्भाः  

tata.h sa aagatya tasyaa hasta.m dh.rtvaa taamudasthaapayat; tadaiva taa.m jvaro.atyaak.siit tata.h para.m saa taan si.seve|


tata.h k.rpaalu ryii"su.h karau prasaaryya ta.m spa.s.tvaa kathayaamaasa


tasmaatte tamupajahasu.h kintu yii"su.h sarvvaana bahi.sk.rtya kanyaayaa.h pitarau svasa"ngina"sca g.rhiitvaa yatra kanyaasiit tat sthaana.m pravi.s.tavaan|


tunaiva tatk.sa.na.m saa dvaada"savar.savayaskaa kanyaa potthaaya calitumaarebhe, ita.h sarvve mahaavismaya.m gataa.h|


yo nirjiivaan sajiivaan avidyamaanaani vastuuni ca vidyamaanaani karoti ibraahiimo vi"svaasabhuumestasye"svarasya saak.saat so.asmaaka.m sarvve.saam aadipuru.sa aaste, yathaa likhita.m vidyate, aha.m tvaa.m bahujaatiinaam aadipuru.sa.m k.rtvaa niyuktavaan|


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्