Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:35 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

35 itivaakyavadanakaale bhajanag.rhaadhipasya nive"sanaal lokaa etyaadhipa.m babhaa.sire tava kanyaa m.rtaa tasmaad guru.m puna.h kuta.h kli"snaasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 इतिवाक्यवदनकाले भजनगृहाधिपस्य निवेशनाल् लोका एत्याधिपं बभाषिरे तव कन्या मृता तस्माद् गुरुं पुनः कुतः क्लिश्नासि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ইতিৱাক্যৱদনকালে ভজনগৃহাধিপস্য নিৱেশনাল্ লোকা এত্যাধিপং বভাষিৰে তৱ কন্যা মৃতা তস্মাদ্ গুৰুং পুনঃ কুতঃ ক্লিশ্নাসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ইতিৱাক্যৱদনকালে ভজনগৃহাধিপস্য নিৱেশনাল্ লোকা এত্যাধিপং বভাষিরে তৱ কন্যা মৃতা তস্মাদ্ গুরুং পুনঃ কুতঃ ক্লিশ্নাসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ဣတိဝါကျဝဒနကာလေ ဘဇနဂၖဟာဓိပသျ နိဝေၑနာလ် လောကာ ဧတျာဓိပံ ဗဘာၐိရေ တဝ ကနျာ မၖတာ တသ္မာဒ် ဂုရုံ ပုနး ကုတး က္လိၑ္နာသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 itivAkyavadanakAlE bhajanagRhAdhipasya nivEzanAl lOkA EtyAdhipaM babhASirE tava kanyA mRtA tasmAd guruM punaH kutaH kliznAsi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:35
13 अन्तरसन्दर्भाः  

yii"sunaa tadavagatya te samuditaa.h, yo.saamenaa.m kuto du.hkhinii.m kurutha, saa maa.m prati saadhu karmmaakaar.siit|


tadaa sa gaditavaan, madhyenagaramamukapu.msa.h samiipa.m vrajitvaa vadata, guru rgaditavaan, matkaala.h savidha.h, saha "si.syaistvadaalaye nistaaramahabhojya.m bhok.sye|


apara.m tenaitatkathaakathanakaale eko.adhipatista.m pra.namya babhaa.se, mama duhitaa praaye.naitaavatkaale m.rtaa, tasmaad bhavaanaagatya tasyaa gaatre hastamarpayatu, tena saa jiivi.syati|


atha sa vartmanaa yaati, etarhi jana eko dhaavan aagatya tatsammukhe jaanunii paatayitvaa p.r.s.tavaan, bho.h paramaguro, anantaayu.h praaptaye mayaa ki.m karttavya.m?


apara.m yaayiir naamnaa ka"scid bhajanag.rhasyaadhipa aagatya ta.m d.r.s.tvaiva cara.nayo.h patitvaa bahu nivedya kathitavaan;


yii"soretadvaakyavadanakaale tasyaadhipate rnive"sanaat ka"scilloka aagatya ta.m babhaa.se, tava kanyaa m.rtaa guru.m maa kli"saana|


tadaa marthaa yii"sumavaadat, he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari.syat|


tadaa yii"su.h kathitavaan ahameva utthaapayitaa jiivayitaa ca ya.h ka"scana mayi vi"svasiti sa m.rtvaapi jiivi.syati;


iti kathaa.m kathayitvaa saa gatvaa svaa.m bhaginii.m mariyama.m guptamaahuuya vyaaharat gururupati.s.thati tvaamaahuuyati ca|


yatra yii"surati.s.that tatra mariyam upasthaaya ta.m d.r.s.tvaa tasya cara.nayo.h patitvaa vyaaharat he prabho yadi bhavaan atraasthaasyat tarhi mama bhraataa naamari.syat|


tadaa yii"suravadad ena.m paa.saa.nam apasaarayata, tata.h pramiitasya bhaginii marthaavadat prabho, adhunaa tatra durgandho jaata.h, yatodya catvaari dinaani "sma"saane sa ti.s.thati|


aha.m yu.smaanatiyathaartha.m vadaami yadaa m.rtaa ii"svaraputrasya ninaada.m "sro.syanti ye ca "sro.syanti te sajiivaa bhavi.syanti samaya etaad.r"sa aayaati varam idaaniimapyupati.s.thati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्