Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 tatastasya "si.syaa uucu.h bhavato vapu.si lokaa.h sa.mghar.santi tad d.r.s.tvaa kena madvastra.m sp.r.s.tamiti kuta.h kathayati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 ततस्तस्य शिष्या ऊचुः भवतो वपुषि लोकाः संघर्षन्ति तद् दृष्ट्वा केन मद्वस्त्रं स्पृष्टमिति कुतः कथयति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ততস্তস্য শিষ্যা ঊচুঃ ভৱতো ৱপুষি লোকাঃ সংঘৰ্ষন্তি তদ্ দৃষ্ট্ৱা কেন মদ্ৱস্ত্ৰং স্পৃষ্টমিতি কুতঃ কথযতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ততস্তস্য শিষ্যা ঊচুঃ ভৱতো ৱপুষি লোকাঃ সংঘর্ষন্তি তদ্ দৃষ্ট্ৱা কেন মদ্ৱস্ত্রং স্পৃষ্টমিতি কুতঃ কথযতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တတသ္တသျ ၑိၐျာ ဦစုး ဘဝတော ဝပုၐိ လောကား သံဃရ္ၐန္တိ တဒ် ဒၖၐ္ဋွာ ကေန မဒွသ္တြံ သ္ပၖၐ္ဋမိတိ ကုတး ကထယတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tatastasya ziSyA UcuH bhavatO vapuSi lOkAH saMgharSanti tad dRSTvA kEna madvastraM spRSTamiti kutaH kathayati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:31
5 अन्तरसन्दर्भाः  

tadaa yii"sustena saha calita.h kintu tatpa"scaad bahulokaa"scalitvaa taadgaatre patitaa.h|


atha svasmaat "sakti rnirgataa yii"suretanmanasaa j naatvaa lokanivaha.m prati mukha.m vyaav.rtya p.r.s.tavaan kena madvastra.m sp.r.s.ta.m?


kintu kena tat karmma k.rta.m tad dra.s.tu.m yii"su"scaturdi"so d.r.s.tavaan|


tadaanii.m yii"suravadat kenaaha.m sp.r.s.ta.h? tato.anekairana"ngiik.rte pitarastasya sa"ngina"scaavadan, he guro lokaa nika.tasthaa.h santastava dehe ghar.sayanti, tathaapi kenaaha.m sp.r.s.ta_iti bhavaan kuta.h p.rcchati?


apara nca divaavasanne sati dvaada"sa"si.syaa yii"sorantikam etya kathayaamaasu.h, vayamatra praantarasthaane ti.s.thaama.h, tato nagaraa.ni graamaa.ni gatvaa vaasasthaanaani praapya bhak.syadravyaa.ni kretu.m jananivaha.m bhavaan vis.rjatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्