Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tadaa yii"sustena saha calita.h kintu tatpa"scaad bahulokaa"scalitvaa taadgaatre patitaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तदा यीशुस्तेन सह चलितः किन्तु तत्पश्चाद् बहुलोकाश्चलित्वा ताद्गात्रे पतिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তদা যীশুস্তেন সহ চলিতঃ কিন্তু তৎপশ্চাদ্ বহুলোকাশ্চলিৎৱা তাদ্গাত্ৰে পতিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তদা যীশুস্তেন সহ চলিতঃ কিন্তু তৎপশ্চাদ্ বহুলোকাশ্চলিৎৱা তাদ্গাত্রে পতিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တဒါ ယီၑုသ္တေန သဟ စလိတး ကိန္တု တတ္ပၑ္စာဒ် ဗဟုလောကာၑ္စလိတွာ တာဒ္ဂါတြေ ပတိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tadA yIzustEna saha calitaH kintu tatpazcAd bahulOkAzcalitvA tAdgAtrE patitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:24
12 अन्तरसन्दर्भाः  

anantara.m te nive"sana.m gataa.h, kintu tatraapi punarmahaan janasamaagamo .abhavat tasmaatte bhoktumapyavakaa"sa.m na praaptaa.h|


mama kanyaa m.rtapraayaabhuud ato bhavaanetya tadaarogyaaya tasyaa gaatre hastam arpayatu tenaiva saa jiivi.syati|


tatastasya "si.syaa uucu.h bhavato vapu.si lokaa.h sa.mghar.santi tad d.r.s.tvaa kena madvastra.m sp.r.s.tamiti kuta.h kathayati?


tata.h para.m tasyaantike bahulokaanaa.m samaagame jaate sa vaktumaarebhe, aadhunikaa du.s.talokaa"scihna.m dra.s.tumicchanti kintu yuunasbhavi.syadvaadina"scihna.m vinaanyat ki nciccihna.m taan na dar"sayi.syate|


tadaanii.m lokaa.h sahasra.m sahasram aagatya samupasthitaastata ekaiko .anye.saamupari patitum upacakrame; tadaa yii"su.h "si.syaan babhaa.se, yuuya.m phiruu"sinaa.m ki.nvaruupakaapa.tye vi"se.se.na saavadhaanaasti.s.thata|


yii"su.h kiid.rgiti dra.s.tu.m ce.s.titavaan kintu kharvvatvaallokasa.mghamadhye taddar"sanamapraapya


tasmaad yii"sustai.h saha gatvaa nive"sanasya samiipa.m praapa, tadaa sa "satasenaapati rvak.syamaa.navaakya.m ta.m vaktu.m bandhuun praahi.not| he prabho svaya.m "sramo na karttavyo yad bhavataa madgehamadhye paadaarpa.na.m kriyeta tadapyaha.m naarhaami,


yatastasya dvaada"savar.savayaskaa kanyaikaasiit saa m.rtakalpaabhavat| tatastasya gamanakaale maarge lokaanaa.m mahaan samaagamo babhuuva|


tadaanii.m yii"suravadat kenaaha.m sp.r.s.ta.h? tato.anekairana"ngiik.rte pitarastasya sa"ngina"scaavadan, he guro lokaa nika.tasthaa.h santastava dehe ghar.sayanti, tathaapi kenaaha.m sp.r.s.ta_iti bhavaan kuta.h p.rcchati?


phalata ii"svare.na pavitre.naatmanaa "saktyaa caabhi.sikto naasaratiiyayii"su.h sthaane sthaane bhraman sukriyaa.m kurvvan "saitaanaa kli.s.taan sarvvalokaan svasthaan akarot, yata ii"svarastasya sahaaya aasiit;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्