Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 5:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 tasmaad bhuutaa vinayena jagadu.h, amu.m varaahavrajam aa"srayitum asmaan prahi.nu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्माद् भूता विनयेन जगदुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् प्रहिणु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্মাদ্ ভূতা ৱিনযেন জগদুঃ, অমুং ৱৰাহৱ্ৰজম্ আশ্ৰযিতুম্ অস্মান্ প্ৰহিণু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্মাদ্ ভূতা ৱিনযেন জগদুঃ, অমুং ৱরাহৱ্রজম্ আশ্রযিতুম্ অস্মান্ প্রহিণু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသ္မာဒ် ဘူတာ ဝိနယေန ဇဂဒုး, အမုံ ဝရာဟဝြဇမ် အာၑြယိတုမ် အသ္မာန် ပြဟိဏု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasmAd bhUtA vinayEna jagaduH, amuM varAhavrajam Azrayitum asmAn prahiNu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 5:12
9 अन्तरसन्दर्भाः  

tena k.rtsnasuriyaade"sasya madhya.m tasya ya"so vyaapnot, apara.m bhuutagrastaa apasmaarargii.na.h pak.saadhaatiprabh.rtaya"sca yaavanto manujaa naanaavidhavyaadhibhi.h kli.s.taa aasan, te.su sarvve.su tasya samiipam aaniite.su sa taan svasthaan cakaara|


anya nca saarameyebhya.h pavitravastuuni maa vitarata, varaahaa.naa.m samak.sa nca muktaa maa nik.sipata; nik.sepa.naat te taa.h sarvvaa.h padai rdalayi.syanti, paraav.rtya yu.smaanapi vidaarayi.syanti|


tadaanii.m parvvata.m nika.saa b.rhan varaahavraja"scarannaasiit|


yii"sunaanuj naataaste.apavitrabhuutaa bahirniryaaya varaahavraja.m praavi"san tata.h sarvve varaahaa vastutastu praayodvisahasrasa.m"nkhyakaa.h ka.takena mahaajavaad dhaavanta.h sindhau praa.naan jahu.h|


"sayataana.h kalpanaasmaabhiraj naataa nahi, ato vaya.m yat tena na va ncyaamahe tadartham asmaabhi.h saavadhaanai rbhavitavya.m|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्