मार्क 4:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script39 tadaa sa utthaaya vaayu.m tarjitavaan samudra ncoktavaan "saanta.h susthira"sca bhava; tato vaayau niv.rtte.abdhirnistara"ngobhuut| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari39 तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script39 তদা স উত্থায ৱাযুং তৰ্জিতৱান্ সমুদ্ৰঞ্চোক্তৱান্ শান্তঃ সুস্থিৰশ্চ ভৱ; ততো ৱাযৌ নিৱৃত্তেঽব্ধিৰ্নিস্তৰঙ্গোভূৎ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script39 তদা স উত্থায ৱাযুং তর্জিতৱান্ সমুদ্রঞ্চোক্তৱান্ শান্তঃ সুস্থিরশ্চ ভৱ; ততো ৱাযৌ নিৱৃত্তেঽব্ধির্নিস্তরঙ্গোভূৎ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script39 တဒါ သ ဥတ္ထာယ ဝါယုံ တရ္ဇိတဝါန် သမုဒြဉ္စောက္တဝါန် ၑာန္တး သုသ္ထိရၑ္စ ဘဝ; တတော ဝါယော် နိဝၖတ္တေ'ဗ္ဓိရ္နိသ္တရင်္ဂေါဘူတ်၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script39 tadA sa utthAya vAyuM tarjitavAn samudranjcOktavAn zAntaH susthirazca bhava; tatO vAyau nivRttE'bdhirnistaraggObhUt| अध्यायं द्रष्टव्यम् |
athaakasmaat prabalajha nbh"sagamaad hrade naukaayaa.m tara"ngairaacchannaayaa.m vipat taan jagraasa|tasmaad yii"sorantika.m gatvaa he guro he guro praa.naa no yaantiiti gaditvaa ta.m jaagarayaambabhuuvu.h|tadaa sa utthaaya vaayu.m tara"ngaa.m"sca tarjayaamaasa tasmaadubhau niv.rtya sthirau babhuuvatu.h|