Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:36 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

36 tadaa te lokaan vis.rjya tamavilamba.m g.rhiitvaa naukayaa pratasthire; aparaa api naavastayaa saha sthitaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তদা তে লোকান্ ৱিসৃজ্য তমৱিলম্বং গৃহীৎৱা নৌকযা প্ৰতস্থিৰে; অপৰা অপি নাৱস্তযা সহ স্থিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তদা তে লোকান্ ৱিসৃজ্য তমৱিলম্বং গৃহীৎৱা নৌকযা প্রতস্থিরে; অপরা অপি নাৱস্তযা সহ স্থিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တဒါ တေ လောကာန် ဝိသၖဇျ တမဝိလမ္ဗံ ဂၖဟီတွာ နော်ကယာ ပြတသ္ထိရေ; အပရာ အပိ နာဝသ္တယာ သဟ သ္ထိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tadA tE lOkAn visRjya tamavilambaM gRhItvA naukayA pratasthirE; aparA api nAvastayA saha sthitAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:36
8 अन्तरसन्दर्भाः  

anantara.m tasmin naavamaaruu.dhe tasya "si.syaastatpa"scaat jagmu.h|


tadaa lokasamuuha"scet tasyopari patati ityaa"sa"nkya sa naavamekaa.m nika.te sthaapayitu.m "si.syaanaadi.s.tavaan|


anantara.m sa samudrata.te punarupade.s.tu.m praarebhe, tatastatra bahujanaanaa.m samaagamaat sa saagaropari naukaamaaruhya samupavi.s.ta.h; sarvve lokaa.h samudrakuule tasthu.h|


tata.h para.m mahaajha nbh"sagamaat nau rdolaayamaanaa tara"nge.na jalai.h puur.naabhavacca|


naukaato nirgatamaatraad apavitrabhuutagrasta eka.h "sma"saanaadetya ta.m saak.saac cakaara|


anantara.m yii"sau naavaa punaranyapaara uttiir.ne sindhuta.te ca ti.s.thati sati tatsamiipe bahulokaanaa.m samaagamo.abhuut|


anantara.m ekadaa yii"su.h "si.syai.h saarddha.m naavamaaruhya jagaada, aayaata vaya.m hradasya paara.m yaama.h, tataste jagmu.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्