Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 4:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 taeva uptabiijasaka.n.takabhuumisvaruupaa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तएव उप्तबीजसकण्टकभूमिस्वरूपाः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তএৱ উপ্তবীজসকণ্টকভূমিস্ৱৰূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তএৱ উপ্তবীজসকণ্টকভূমিস্ৱরূপাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဧဝ ဥပ္တဗီဇသကဏ္ဋကဘူမိသွရူပါး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 taEva uptabIjasakaNTakabhUmisvarUpAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 4:19
28 अन्तरसन्दर्भाः  

apara.m ka.n.takaanaa.m madhye biijaanyuptaani tadartha e.sa.h; kenacit kathaayaa.m "srutaayaa.m saa.msaarikacintaabhi rbhraantibhi"sca saa grasyate, tena saa maa viphalaa bhavati|


tadaa yii"su.h sva"si.syaan avadat, dhaninaa.m svargaraajyaprave"so mahaadu.skara iti yu.smaanaha.m tathya.m vadaami|


apara.m paadapaanaa.m muule ku.thaara idaaniimapi lagan aaste, tasmaad yasmin paadape uttama.m phala.m na bhavati, sa k.rtto madhye.agni.m nik.sepsyate|


ye janaa.h kathaa.m "s.r.nvanti kintu saa.msaarikii cintaa dhanabhraanti rvi.sayalobha"sca ete sarvve upasthaaya taa.m kathaa.m grasanti tata.h maa viphalaa bhavati


tato yii"su.h pratyuvaaca he marthe he marthe, tva.m naanaakaaryye.su cintitavatii vyagraa caasi,


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


mama yaasu "saakhaasu phalaani na bhavanti taa.h sa chinatti tathaa phalavatya.h "saakhaa yathaadhikaphalaani phalanti tadartha.m taa.h pari.skaroti|


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


arthata.h saampratam aaj naala"nghiva.m"se.su karmmakaari.nam aatmaanam anvavrajata|


yata.h kevala.m raktamaa.msaabhyaam iti nahi kintu kart.rtvaparaakramayuktaistimiraraajyasyehalokasyaadhipatibhi.h svargodbhavai rdu.s.taatmabhireva saarddham asmaabhi ryuddha.m kriyate|


yuuya.m kimapi na cintayata kintu dhanyavaadayuktaabhyaa.m praarthanaayaa ncaabhyaa.m sarvvavi.saye svapraarthaniiyam ii"svaraaya nivedayata|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


yato diimaa aihikasa.msaaram iihamaano maa.m parityajya thi.salaniikii.m gatavaan tathaa krii.ski rgaalaatiyaa.m gatavaan tiita"sca daalmaatiyaa.m gatavaan|


etaani yadi yu.smaasu vidyanteे varddhante ca tarhyasmatprabho ryii"sukhrii.s.tasya tattvaj naane yu.smaan alasaan ni.sphalaa.m"sca na sthaapayi.syanti|


yu.smaaka.m premabhojye.su te vighnajanakaa bhavanti, aatmambharaya"sca bhuutvaa nirlajjayaa yu.smaabhi.h saarddha.m bhu njate| te vaayubhi"scaalitaa nistoyameghaa hemantakaalikaa ni.sphalaa dvi rm.rtaa unmuulitaa v.rk.saa.h,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्