मार्क 16:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script17 ki nca ye pratye.syanti tairiid.rg aa"scaryya.m karmma prakaa"sayi.syate te mannaamnaa bhuutaan tyaajayi.syanti bhaa.saa anyaa"sca vadi.syanti| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari17 किञ्च ये प्रत्येष्यन्ति तैरीदृग् आश्चर्य्यं कर्म्म प्रकाशयिष्यते ते मन्नाम्ना भूतान् त्याजयिष्यन्ति भाषा अन्याश्च वदिष्यन्ति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script17 কিঞ্চ যে প্ৰত্যেষ্যন্তি তৈৰীদৃগ্ আশ্চৰ্য্যং কৰ্ম্ম প্ৰকাশযিষ্যতে তে মন্নাম্না ভূতান্ ত্যাজযিষ্যন্তি ভাষা অন্যাশ্চ ৱদিষ্যন্তি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script17 কিঞ্চ যে প্রত্যেষ্যন্তি তৈরীদৃগ্ আশ্চর্য্যং কর্ম্ম প্রকাশযিষ্যতে তে মন্নাম্না ভূতান্ ত্যাজযিষ্যন্তি ভাষা অন্যাশ্চ ৱদিষ্যন্তি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script17 ကိဉ္စ ယေ ပြတျေၐျန္တိ တဲရီဒၖဂ် အာၑ္စရျျံ ကရ္မ္မ ပြကာၑယိၐျတေ တေ မန္နာမ္နာ ဘူတာန် တျာဇယိၐျန္တိ ဘာၐာ အနျာၑ္စ ဝဒိၐျန္တိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script17 kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti| अध्यायं द्रष्टव्यम् |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|