Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 16:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 tata.h saa gatvaa "sokarodanak.rdbhyo.anugatalokebhyastaa.m vaarttaa.m kathayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ततः सा गत्वा शोकरोदनकृद्भ्योऽनुगतलोकेभ्यस्तां वार्त्तां कथयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ সা গৎৱা শোকৰোদনকৃদ্ভ্যোঽনুগতলোকেভ্যস্তাং ৱাৰ্ত্তাং কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ সা গৎৱা শোকরোদনকৃদ্ভ্যোঽনুগতলোকেভ্যস্তাং ৱার্ত্তাং কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး သာ ဂတွာ ၑောကရောဒနကၖဒ္ဘျော'နုဂတလောကေဘျသ္တာံ ဝါရ္တ္တာံ ကထယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH sA gatvA zOkarOdanakRdbhyO'nugatalOkEbhyastAM vArttAM kathayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:10
8 अन्तरसन्दर्भाः  

etaa.m vaaca.m "srutvaa sa yuvaa sviiyabahusampatte rvi.sa.na.h san calitavaan|


tadaaniim aakaa"samadhye manujasutasya lak.sma dar"si.syate, tato nijaparaakrame.na mahaatejasaa ca meghaaruu.dha.m manujasuta.m nabhasaagacchanta.m vilokya p.rthivyaa.h sarvvava.m"siiyaa vilapi.syanti|


tadaa yii"sustaan avocat yaavat sakhiinaa.m sa.m"nge kanyaayaa varasti.s.thati, taavat ki.m te vilaapa.m karttu.m "sakluvanti? kintu yadaa te.saa.m sa.m"ngaad vara.m nayanti, taad.r"sa.h samaya aagami.syati, tadaa te upavatsyanti|


tadaanii.m dvitiiyavaara.m kukku.to .araaviit| kukku.tasya dvitiiyaravaat puurvva.m tva.m maa.m vaaratrayam apahno.syasi, iti yadvaakya.m yii"sunaa samudita.m tat tadaa sa.msm.rtya pitaro roditum aarabhata|


sa tau p.r.s.tavaan yuvaa.m vi.sa.n.nau ki.m vicaarayantau gacchatha.h?


kintu mayoktaabhiraabhi.h kathaabhi ryuu.smaakam anta.hkara.naani du.hkhena puur.naanyabhavan|


tato magdaliiniimariyam tatk.sa.naad gatvaa prabhustasyai dar"sana.m dattvaa kathaa etaa akathayad iti vaarttaa.m "si.syebhyo.akathayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्