Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 15:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 apara nca kaaraabaddhe kasti.m"scit jane tanmahotsavakaale lokai ryaacite de"saadhipatista.m mocayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरञ्च काराबद्धे कस्तिंश्चित् जने तन्महोत्सवकाले लोकै र्याचिते देशाधिपतिस्तं मोचयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰঞ্চ কাৰাবদ্ধে কস্তিংশ্চিৎ জনে তন্মহোৎসৱকালে লোকৈ ৰ্যাচিতে দেশাধিপতিস্তং মোচযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরঞ্চ কারাবদ্ধে কস্তিংশ্চিৎ জনে তন্মহোৎসৱকালে লোকৈ র্যাচিতে দেশাধিপতিস্তং মোচযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရဉ္စ ကာရာဗဒ္ဓေ ကသ္တိံၑ္စိတ် ဇနေ တန္မဟောတ္သဝကာလေ လောကဲ ရျာစိတေ ဒေၑာဓိပတိသ္တံ မောစယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparanjca kArAbaddhE kastiMzcit janE tanmahOtsavakAlE lOkai ryAcitE dEzAdhipatistaM mOcayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:6
10 अन्तरसन्दर्भाः  

yu.smaabhi rj naata.m dinadvayaat para.m nistaaramaha upasthaasyati, tatra manujasuta.h kru"sena hantu.m parakare.su samarpi.syate|


kintu tairukta.m mahakaale na dharttavya.h, dh.rte prajaanaa.m kalahena bhavitu.m "sakyate|


ye ca puurvvamupaplavamakaar.surupaplave vadhamapi k.rtavantaste.saa.m madhye tadaano.m barabbaanaamaka eko baddha aasiit|


kintu pitaro bahirdvaarasya samiipe.ati.s.thad ataeva mahaayaajakena paricita.h sa "si.sya.h punarbahirgatvaa dauvaayikaayai kathayitvaa pitaram abhyantaram aanayat|


tata.h piilaato yii"su.m kru"se vedhitu.m te.saa.m haste.su samaarpayat, tataste ta.m dh.rtvaa niitavanta.h|


kintu vatsaradvayaat para.m parkiyaphii.s.ta phaalik.sasya pada.m praapte sati phiilik.so yihuudiiyaan santu.s.taan cikiir.san paula.m baddha.m sa.msthaapya gatavaan|


kintu phii.s.to yihuudiiyaan santu.s.taan karttum abhila.san paulam abhaa.sata tva.m ki.m yiruu"saalama.m gatvaasmin abhiyoge mama saak.saad vicaarito bhavi.syasi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्