Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:69 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

69 athaanyaa daasii pitara.m d.r.s.tvaa samiipasthaan janaan jagaada aya.m te.saameko jana.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

69 अथान्या दासी पितरं दृष्ट्वा समीपस्थान् जनान् जगाद अयं तेषामेको जनः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

69 অথান্যা দাসী পিতৰং দৃষ্ট্ৱা সমীপস্থান্ জনান্ জগাদ অযং তেষামেকো জনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

69 অথান্যা দাসী পিতরং দৃষ্ট্ৱা সমীপস্থান্ জনান্ জগাদ অযং তেষামেকো জনঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

69 အထာနျာ ဒါသီ ပိတရံ ဒၖၐ္ဋွာ သမီပသ္ထာန် ဇနာန် ဇဂါဒ အယံ တေၐာမေကော ဇနး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

69 athAnyA dAsI pitaraM dRSTvA samIpasthAn janAn jagAda ayaM tESAmEkO janaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:69
7 अन्तरसन्दर्भाः  

pariik.saayaa.m yathaa na patatha tadartha.m sacetanaa.h santa.h praarthayadhva.m; mana udyuktamiti satya.m kintu vapura"saktika.m|


kintu sopahnutya jagaada tamaha.m na vadmi tva.m yat kathayami tadapyaha.m na buddhye| tadaanii.m pitare catvara.m gatavati kuेkku.to ruraava|


tata.h sa dvitiiyavaaram apahnutavaan pa"scaat tatrasthaa lokaa.h pitara.m procustvamava"sya.m te.saameko jana.h yatastva.m gaaliiliiyo nara iti tavoccaara.na.m prakaa"sayati|


k.sa.naantare.anyajanasta.m d.r.s.tvaabraviit tvamapi te.saa.m nikarasyaikajanosi| pitara.h pratyuvaaca he nara naahamasmi|


tadaa sa dvaararak.sikaa pitaram avadat tva.m ki.m na tasya maanavasya "si.sya.h? tata.h sovadad aha.m na bhavaami|


"simonpitarasti.s.than vahnitaapa.m sevate, etasmin samaye kiyantastam ap.rcchan tva.m kim etasya janasya "si.syo na? tata.h sopahnutyaabraviid aha.m na bhavaami|


he bhraatara.h, yu.smaaka.m ka"scid yadi kasmi.m"scit paape patati tarhyaatmikabhaavayuktai ryu.smaabhistitik.saabhaava.m vidhaaya sa punarutthaapyataa.m yuuyamapi yathaa taad.rkpariik.saayaa.m na patatha tathaa saavadhaanaa bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्