Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:62 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

62 tadaa yii"susta.m provaaca bhavaamyaham yuuya nca sarvva"saktimato dak.sii.napaar"sve samupavi"santa.m megha maaruhya samaayaanta nca manu.syaputra.m sandrak.syatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

62 तदा यीशुस्तं प्रोवाच भवाम्यहम् यूयञ्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्तञ्च मनुष्यपुत्रं सन्द्रक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

62 তদা যীশুস্তং প্ৰোৱাচ ভৱাম্যহম্ যূযঞ্চ সৰ্ৱ্ৱশক্তিমতো দক্ষীণপাৰ্শ্ৱে সমুপৱিশন্তং মেঘ মাৰুহ্য সমাযান্তঞ্চ মনুষ্যপুত্ৰং সন্দ্ৰক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

62 তদা যীশুস্তং প্রোৱাচ ভৱাম্যহম্ যূযঞ্চ সর্ৱ্ৱশক্তিমতো দক্ষীণপার্শ্ৱে সমুপৱিশন্তং মেঘ মারুহ্য সমাযান্তঞ্চ মনুষ্যপুত্রং সন্দ্রক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

62 တဒါ ယီၑုသ္တံ ပြောဝါစ ဘဝါမျဟမ် ယူယဉ္စ သရွွၑက္တိမတော ဒက္ၐီဏပါရ္ၑွေ သမုပဝိၑန္တံ မေဃ မာရုဟျ သမာယာန္တဉ္စ မနုၐျပုတြံ သန္ဒြက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

62 tadA yIzustaM prOvAca bhavAmyaham yUyanjca sarvvazaktimatO dakSINapArzvE samupavizantaM mEgha mAruhya samAyAntanjca manuSyaputraM sandrakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:62
20 अन्तरसन्दर्भाः  

tadaaniim aakaa"samadhye manujasutasya lak.sma dar"si.syate, tato nijaparaakrame.na mahaatejasaa ca meghaaruu.dha.m manujasuta.m nabhasaagacchanta.m vilokya p.rthivyaa.h sarvvava.m"siiyaa vilapi.syanti|


yii"su.h pratyavadat, tva.m satyamuktavaan; aha.m yu.smaan tathya.m vadaami, ita.hpara.m manujasuta.m sarvva"saktimato dak.si.napaar"sve sthaatu.m gaga.nastha.m jaladharaanaaruhyaayaanta.m viik.sadhve|


anantara.m yii"sau tadadhipate.h sammukha upati.s.thati sa ta.m papraccha, tva.m ki.m yihuudiiyaanaa.m raajaa? tadaa yii"sustamavadat, tva.m satyamuktavaan|


tadaanii.m mahaaparaakrame.na mahai"svaryye.na ca meghamaaruhya samaayaanta.m maanavasuta.m maanavaa.h samiik.si.syante|


tadaa piilaatasta.m p.r.s.tavaan tva.m ki.m yihuudiiyalokaanaa.m raajaa? tata.h sa pratyuktavaan satya.m vadasi|


atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


kintvita.h para.m manujasuta.h sarvva"saktimata ii"svarasya dak.si.ne paar"sve samupavek.syati|


tadaa piilaatasta.m p.r.s.tavaan tva.m ki.m yihuudiiyaanaa.m raajaa? sa pratyuvaaca tva.m satyamuktavaan|


sa putrastasya prabhaavasya pratibimbastasya tattvasya muurtti"scaasti sviiya"saktivaakyena sarvva.m dhatte ca svapraa.nairasmaaka.m paapamaarjjana.m k.rtvaa uurddhvasthaane mahaamahimno dak.si.napaar"sve samupavi.s.tavaan|


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


kathyamaanaanaa.m vaakyaanaa.m saaro.ayam asmaakam etaad.r"sa eko mahaayaajako.asti ya.h svarge mahaamahimna.h si.mhaasanasya dak.si.napaar"svo samupavi.s.tavaan


kintu parame"svara.h kathayati taddinaat paramaha.m israayelava.m"siiyai.h saarddham ima.m niyama.m sthiriikari.syaami, te.saa.m citte mama vidhiin sthaapayi.syaami te.saa.m h.rtpatre ca taan lekhi.syaami, aparamaha.m te.saam ii"svaro bhavi.syaami te ca mama lokaa bhavi.syanti|


yato .asmaaka.m prabho ryii"sukhrii.s.tasya paraakrama.m punaraagamana nca yu.smaan j naapayanto vaya.m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna.h pratyak.sasaak.si.no bhuutvaa bhaa.sitavanta.h|


pa"syata sa meghairaagacchati tenaikaikasya cak.susta.m drak.syati ye ca ta.m viddhavantaste .api ta.m viloki.syante tasya k.rte p.rthiviisthaa.h sarvve va.m"saa vilapi.syanti| satyam aamen|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्