Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:61 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

61 kintu sa kimapyuttara.m na datvaa mauniibhuuya tasyau; tato mahaayaajaka.h punarapi ta.m p.r.s.taavaan tva.m saccidaanandasya tanayo .abhi.siktastrataa?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

61 किन्तु स किमप्युत्तरं न दत्वा मौनीभूय तस्यौ; ततो महायाजकः पुनरपि तं पृष्टावान् त्वं सच्चिदानन्दस्य तनयो ऽभिषिक्तस्त्रता?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

61 কিন্তু স কিমপ্যুত্তৰং ন দৎৱা মৌনীভূয তস্যৌ; ততো মহাযাজকঃ পুনৰপি তং পৃষ্টাৱান্ ৎৱং সচ্চিদানন্দস্য তনযো ঽভিষিক্তস্ত্ৰতা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

61 কিন্তু স কিমপ্যুত্তরং ন দৎৱা মৌনীভূয তস্যৌ; ততো মহাযাজকঃ পুনরপি তং পৃষ্টাৱান্ ৎৱং সচ্চিদানন্দস্য তনযো ঽভিষিক্তস্ত্রতা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

61 ကိန္တု သ ကိမပျုတ္တရံ န ဒတွာ မော်နီဘူယ တသျော်; တတော မဟာယာဇကး ပုနရပိ တံ ပၖၐ္ဋာဝါန် တွံ သစ္စိဒါနန္ဒသျ တနယော 'ဘိၐိက္တသ္တြတာ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

61 kintu sa kimapyuttaraM na datvA maunIbhUya tasyau; tatO mahAyAjakaH punarapi taM pRSTAvAn tvaM saccidAnandasya tanayO 'bhiSiktastratA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:61
30 अन्तरसन्दर्भाः  

aparam e.sa mama priya.h putra etasminneva mama mahaasanto.sa etaad.r"sii vyomajaa vaag babhuuva|


taavucai.h kathayaamaasatu.h, he ii"svarasya suuno yii"so, tvayaa saakam aavayo.h ka.h sambandha.h? niruupitakaalaat praageva kimaavaabhyaa.m yaatanaa.m daatum atraagatosi?


atha mahaayaajako madhyesabham utthaaya yii"su.m vyaajahaara, ete janaastvayi yat saak.syamadu.h tvametasya kimapyuttara.m ki.m na daasyasi?


tadaa piilaatasta.m p.r.s.tavaan tva.m ki.m yihuudiiyalokaanaa.m raajaa? tata.h sa pratyuktavaan satya.m vadasi|


avastanniriik.syaayam ii"svarasya tanaya iti pramaa.na.m dadaami|


etasmin samaye yihuudiiyaasta.m ve.s.tayitvaa vyaaharan kati kaalaan asmaaka.m vicikitsaa.m sthaapayi.syaami? yadyabhi.sikto bhavati tarhi tat spa.s.ta.m vada|


tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?


tadaa piilaata.h kathitavaan, tarhi tva.m raajaa bhavasi? yii"su.h pratyuktavaan tva.m satya.m kathayasi, raajaaha.m bhavaami; satyataayaa.m saak.sya.m daatu.m jani.m g.rhiitvaa jagatyasmin avatiir.navaan, tasmaat satyadharmmapak.sapaatino mama kathaa.m "s.r.nvanti|


yihuudiiyaa.h pratyavadan asmaaka.m yaa vyavasthaaste tadanusaare.naasya praa.nahananam ucita.m yatoya.m svam ii"svarasya putramavadat|


san punarapi raajag.rha aagatya yii"su.m p.r.s.tavaan tva.m kutratyo loka.h? kintu yii"sastasya kimapi pratyuttara.m naavadat|


sa "saastrasyetadvaakya.m pa.thitavaan yathaa, samaaniiyata ghaataaya sa yathaa me.sa"saavaka.h| lomacchedakasaak.saacca me.sa"sca niiravo yathaa| aabadhya vadana.m sviiya.m tathaa sa samati.s.thata|


tathaa saccidaanande"svarasya yo vibhavayukta.h susa.mvaado mayi samarpitastadanuyaayihitopade"sasya vipariita.m yat ki ncid bhavati tadviruddhaa saa vyavastheti tadgraahi.naa j naatavya.m|


sa ii"svara.h saccidaananda.h, advitiiyasamraa.t, raaj naa.m raajaa, prabhuunaa.m prabhu.h,


nindito .api san sa pratinindaa.m na k.rtavaan du.hkha.m sahamaano .api na bhartsitavaan kintu yathaarthavicaarayitu.h samiipe sva.m samarpitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्