Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 14:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tadanantara.m te giitameka.m sa.mgiiya bahi rjaituna.m "sikhari.na.m yayu.h

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तदनन्तरं ते गीतमेकं संगीय बहि र्जैतुनं शिखरिणं ययुः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তদনন্তৰং তে গীতমেকং সংগীয বহি ৰ্জৈতুনং শিখৰিণং যযুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তদনন্তরং তে গীতমেকং সংগীয বহি র্জৈতুনং শিখরিণং যযুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တဒနန္တရံ တေ ဂီတမေကံ သံဂီယ ဗဟိ ရ္ဇဲတုနံ ၑိခရိဏံ ယယုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tadanantaraM tE gItamEkaM saMgIya bahi rjaitunaM zikhariNaM yayuH

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:26
13 अन्तरसन्दर्भाः  

anantara.m te.su yiruu"saalamnagarasya samiipaverttino jaitunanaamakadharaadharasya samiipasthti.m baitphagigraamam aagate.su, yii"su.h "si.syadvaya.m pre.sayan jagaada,


pa"scaat te giitameka.m sa.mgiiya jaitunaakhyagiri.m gatavanta.h|


yu.smaanaha.m yathaartha.m vadaami, ii"svarasya raajye yaavat sadyojaata.m draak.saarasa.m na paasyaami,taavadaha.m draak.saaphalarasa.m puna rna paasyaami|


atha sa tasmaadvahi rgatvaa svaacaaraanusaare.na jaitunanaamaadri.m jagaama "si.syaa"sca tatpa"scaad yayu.h|


taa.h kathaa.h kathayitvaa yii"su.h "si.syaanaadaaya kidronnaamaka.m srota uttiiryya "si.syai.h saha tatratyodyaana.m praavi"sat|


atha ni"siithasamaye paulasiilaavii"svaramuddi"sya praathanaa.m gaana nca k.rtavantau, kaaraasthitaa lokaa"sca tada"s.r.nvan


ityanena ki.m kara.niiya.m? aham aatmanaa praarthayi.sye buddhyaapi praarthayi.sye; apara.m aatmanaa gaasyaami buddhyaapi gaasyaami|


khrii.s.tasya vaakya.m sarvvavidhaj naanaaya sampuur.naruupe.na yu.smadantare nivamatu, yuuya nca giitai rgaanai.h paaramaarthikasa"nkiirttanai"sca parasparam aadi"sata prabodhayata ca, anug.rhiitatvaat prabhum uddi"sya svamanobhi rgaayata ca|


yu.smaaka.m ka"scid du.hkhii bhavati? sa praarthanaa.m karotu| ka"scid vaanandito bhavati? sa giita.m gaayatu|


apara.m te nuutanameka.m giitamagaayan, yathaa, grahiitu.m patrikaa.m tasya mudraa mocayitu.m tathaa| tvamevaarhasi yasmaat tva.m balivat chedana.m gata.h| sarvvaabhyo jaatibhaa.saabhya.h sarvvasmaad va.m"sade"sata.h| ii"svarasya k.rte .asmaan tva.m sviiyaraktena kriitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्