Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 atha yasmin kaale jaitungirau mandirasya sammukhe sa samupavi.s.tastasmin kaale pitaro yaakuub yohan aandriya"scaite ta.m rahasi papracchu.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অথ যস্মিন্ কালে জৈতুন্গিৰৌ মন্দিৰস্য সম্মুখে স সমুপৱিষ্টস্তস্মিন্ কালে পিতৰো যাকূব্ যোহন্ আন্দ্ৰিযশ্চৈতে তং ৰহসি পপ্ৰচ্ছুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অথ যস্মিন্ কালে জৈতুন্গিরৌ মন্দিরস্য সম্মুখে স সমুপৱিষ্টস্তস্মিন্ কালে পিতরো যাকূব্ যোহন্ আন্দ্রিযশ্চৈতে তং রহসি পপ্রচ্ছুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အထ ယသ္မိန် ကာလေ ဇဲတုန္ဂိရော် မန္ဒိရသျ သမ္မုခေ သ သမုပဝိၐ္ဋသ္တသ္မိန် ကာလေ ပိတရော ယာကူဗ် ယောဟန် အာန္ဒြိယၑ္စဲတေ တံ ရဟသိ ပပြစ္ဆုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 atha yasmin kAlE jaitungirau mandirasya sammukhE sa samupaviSTastasmin kAlE pitarO yAkUb yOhan AndriyazcaitE taM rahasi papracchuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:3
13 अन्तरसन्दर्भाः  

anantara.m "si.syairaagatya so.ap.rcchyata, bhavataa tebhya.h kuto d.r.s.taantakathaa kathyate?


sarvvaan manujaan vis.rjya yii"sau g.rha.m pravi.s.te tacchi.syaa aagatya yii"save kathitavanta.h, k.setrasya vanyayavasiiyad.r.s.taantakathaam bhavaana asmaan spa.s.tiik.rtya vadatu|


anantara.m .sa.ddinebhya.h para.m yii"su.h pitara.m yaakuuba.m tatsahaja.m yohana nca g.rhlan uccaadre rviviktasthaanam aagatya te.saa.m samak.sa.m ruupamanyat dadhaara|


anantara.m te.su yiruu"saalamnagarasya samiipaverttino jaitunanaamakadharaadharasya samiipasthti.m baitphagigraamam aagate.su, yii"su.h "si.syadvaya.m pre.sayan jagaada,


anantara.m tasmin jaitunaparvvatopari samupavi.s.te "si.syaastasya samiipamaagatya gupta.m papracchu.h, etaa gha.tanaa.h kadaa bhavi.syanti? bhavata aagamanasya yugaantasya ca ki.m lak.sma? tadasmaan vadatu|


tata.h sivade.h putrau yaakuubyohanau tadantikam etya procatu.h, he guro yad aavaabhyaa.m yaaci.syate tadasmadartha.m bhavaan karotu nivedanamidamaavayo.h|


etaa gha.tanaa.h kadaa bhavi.syanti? tathaitatsarvvaasaa.m siddhyupakramasya vaa ki.m cihna.m? tadasmabhya.m kathayatu bhavaan|


atha sa pitara.m yaakuuba.m yohana nca g.rhiitvaa vavraaja; atyanta.m traasito vyaakulita"sca tebhya.h kathayaamaasa,


d.r.s.taanta.m vinaa kaamapi kathaa.m tebhyo na kathitavaan pa"scaan nirjane sa "si.syaan sarvvad.r.s.taantaartha.m bodhitavaan|


atha pitaro yaakuub tadbhraataa yohan ca etaan vinaa kamapi svapa"scaad yaatu.m naanvamanyata|


atha .sa.ddinebhya.h para.m yii"su.h pitara.m yaakuuba.m yohana nca g.rhiitvaa gireruccasya nirjanasthaana.m gatvaa te.saa.m pratyak.se muurtyantara.m dadhaara|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्