Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 anyacca sa nijaduutaan prahitya nabhobhuumyo.h siimaa.m yaavad jagata"scaturdigbhya.h svamanoniitalokaan sa.mgrahii.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अन्यच्च स निजदूतान् प्रहित्य नभोभूम्योः सीमां यावद् जगतश्चतुर्दिग्भ्यः स्वमनोनीतलोकान् संग्रहीष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অন্যচ্চ স নিজদূতান্ প্ৰহিত্য নভোভূম্যোঃ সীমাং যাৱদ্ জগতশ্চতুৰ্দিগ্ভ্যঃ স্ৱমনোনীতলোকান্ সংগ্ৰহীষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অন্যচ্চ স নিজদূতান্ প্রহিত্য নভোভূম্যোঃ সীমাং যাৱদ্ জগতশ্চতুর্দিগ্ভ্যঃ স্ৱমনোনীতলোকান্ সংগ্রহীষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အနျစ္စ သ နိဇဒူတာန် ပြဟိတျ နဘောဘူမျေား သီမာံ ယာဝဒ် ဇဂတၑ္စတုရ္ဒိဂ္ဘျး သွမနောနီတလောကာန် သံဂြဟီၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 anyacca sa nijadUtAn prahitya nabhObhUmyOH sImAM yAvad jagatazcaturdigbhyaH svamanOnItalOkAn saMgrahISyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:27
27 अन्तरसन्दर्भाः  

puna"sca dak.si.nade"siiyaa raaj nii vicaaradina etadva.m"siiyaanaa.m pratikuulamutthaaya taan do.si.na.h kari.syati yata.h saa raaj nii sulemano vidyaayaa.h kathaa.m "srotu.m medinyaa.h siimna aagacchat, kintu sulemanopi gurutara eko jano.atra aaste|


arthaat manujasuta.h svaa.myaduutaan pre.sayi.syati, tena te ca tasya raajyaat sarvvaan vighnakaari.no.adhaarmmikalokaa.m"sca sa.mg.rhya


tathaiva jagata.h "se.se bhavi.syati, phalata.h svargiiyaduutaa aagatya pu.nyavajjanaanaa.m madhyaat paapina.h p.rthak k.rtvaa vahniku.n.de nik.sepsyanti,


tasya kle"sasya samayo yadi hsvo na kriyeta, tarhi kasyaapi praa.nino rak.sa.na.m bhavitu.m na "saknuyaat, kintu manoniitamanujaanaa.m k.rte sa kaalo hsviikari.syate|


yato bhaaktakhrii.s.taa bhaaktabhavi.syadvaadina"sca upasthaaya yaani mahanti lak.smaa.ni citrakarmmaa.ni ca prakaa"sayi.syanti, tai ryadi sambhavet tarhi manoniitamaanavaa api bhraami.syante|


tadaanii.m sa mahaa"sabdaayamaanatuuryyaa vaadakaan nijaduutaan prahe.syati, te vyomna ekasiimaato.aparasiimaa.m yaavat caturdi"sastasya manoniitajanaan aaniiya melayi.syanti|


apara nca parame"svaro yadi tasya samayasya sa.mk.sepa.m na karoti tarhi kasyaapi praa.nabh.rto rak.saa bhavitu.m na "sak.syati, kintu yaan janaan manoniitaan akarot te.saa.m svamanoniitaanaa.m heto.h sa tadanehasa.m sa.mk.sepsyati|


yatoneke mithyaakhrii.s.taa mithyaabhavi.syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa.ni ca dar"sayi.syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati.m janayi.syanti|


u.dumbarataro rd.r.s.taanta.m "sik.sadhva.m yado.dumbarasya taro rnaviinaa.h "saakhaa jaayante pallavaadiini ca rnigacchanti, tadaa nidaaghakaala.h savidho bhavatiiti yuuya.m j naatu.m "saknutha|


kiyatkaalaatpara.m sa daridra.h praa.naan jahau; tata.h svargiiyaduutaasta.m niitvaa ibraahiima.h kro.da upave"sayaamaasu.h|


ii"svarasya ye .abhirucitalokaa divaani"sa.m praarthayante sa bahudinaani vilambyaapi te.saa.m vivaadaan ki.m na pari.skari.syati?


apara nca etad g.rhiiya me.sebhyo bhinnaa api me.saa mama santi te sakalaa aanayitavyaa.h; te mama "sabda.m "sro.syanti tata eko vraja eko rak.sako bhavi.syati|


kintu yii"suustadde"siiyaanaa.m kaara.naat praa.naan tyak.syati, di"si di"si vikiir.naan ii"svarasya santaanaan sa.mg.rhyaikajaati.m kari.syati ca, tasmin vatsare kiyaphaa mahaayaajakatvapade niyukta.h san ida.m bhavi.syadvaakya.m kathitavaan|


ii"svarasyaabhirucite.su kena do.sa aaropayi.syate? ya ii"svarastaan pu.nyavata iva ga.nayati ki.m tena?


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


he bhraatara.h, asmaaka.m prabho ryii"sukhrii.s.tasyaagamana.m tasya samiipe .asmaaka.m sa.msthiti ncaadhi vaya.m yu.smaan ida.m praarthayaamaheे,


khrii.s.tena yii"sunaa yad anantagauravasahita.m paritraa.na.m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha.m te.saa.m nimitta.m sarvvaa.nyetaani sahe|


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्