Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tadaa yii"sustam avadat tva.m kimetad b.rhannicayana.m pa"syasi? asyaikapaa.saa.nopi dvitiiyapaa.saa.nopari na sthaasyati sarvve .adha.hk.sepsyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तदा यीशुस्तम् अवदत् त्वं किमेतद् बृहन्निचयनं पश्यसि? अस्यैकपाषाणोपि द्वितीयपाषाणोपरि न स्थास्यति सर्व्वे ऽधःक्षेप्स्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদা যীশুস্তম্ অৱদৎ ৎৱং কিমেতদ্ বৃহন্নিচযনং পশ্যসি? অস্যৈকপাষাণোপি দ্ৱিতীযপাষাণোপৰি ন স্থাস্যতি সৰ্ৱ্ৱে ঽধঃক্ষেপ্স্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদা যীশুস্তম্ অৱদৎ ৎৱং কিমেতদ্ বৃহন্নিচযনং পশ্যসি? অস্যৈকপাষাণোপি দ্ৱিতীযপাষাণোপরি ন স্থাস্যতি সর্ৱ্ৱে ঽধঃক্ষেপ্স্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒါ ယီၑုသ္တမ် အဝဒတ် တွံ ကိမေတဒ် ဗၖဟန္နိစယနံ ပၑျသိ? အသျဲကပါၐာဏောပိ ဒွိတီယပါၐာဏောပရိ န သ္ထာသျတိ သရွွေ 'ဓးက္ၐေပ္သျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadA yIzustam avadat tvaM kimEtad bRhannicayanaM pazyasi? asyaikapASANOpi dvitIyapASANOpari na sthAsyati sarvvE 'dhaHkSEpsyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:2
10 अन्तरसन्दर्भाः  

tato yii"sustaanuvaaca, yuuya.m kimetaani na pa"syatha? yu.smaanaha.m satya.m vadaami, etannicayanasya paa.saa.naikamapyanyapaa.saa.neाpari na sthaasyati sarvvaa.ni bhuumisaat kaari.syante|


yuuya.m yadida.m nicayana.m pa"syatha, asya paa.saa.naikopyanyapaa.saa.nopari na sthaasyati, sarvve bhuusaadbhavi.syanti kaaloyamaayaati|


phalato naasaratiiyayii"su.h sthaanametad ucchinna.m kari.syati muusaasamarpitam asmaaka.m vyavahara.nam anyaruupa.m kari.syati tasyaitaad.r"sii.m kathaa.m vayam a"s.r.numa|


kintu mandirasya bahi.hpraa"nga.na.m tyaja na mimii.sva yatastad anyajaatiiyebhyo datta.m, pavitra.m nagara nca dvicatvaari.m"sanmaasaan yaavat te.saa.m cara.nai rmarddi.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्